Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||५२७
५४७||
दीप अनुक्रम [ ५३९
५५९]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१७],
मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||
निर्युक्तिः [३८६...३९१/३८६-३९१],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्री उत्तरा० चूण
१७
पापश्रम०
॥२४६॥
त्यर्थः, न कचित् विवेको विरतिर्वा विद्यते, न च संविभागशीलः, एतदोषदुष्टत्वात् न कस्यचित् प्रिया, असौ पापो भवति । 'विवार्य च० ॥५३८-४३६ ॥ इत्यादि, खामितविउसिताई अधिकरणाई उदीरेति, अन्येषामुपशान्तानामिति विग्रहः, उदीरयति, अधर्मशीलत्वात्, अदुवा अथवा स्वपक्षं परपक्षं वा हंति, न्युग्रहे कलहे वा युक्तः - आयुक्तः, विग्रहः सामान्येन कलहो वाचिकः, यः एवंप्रकारः असौ पापो भवति । 'अधिरासणे० ||५३९-४३६॥ इत्यादि, स्थिरासनो न भवति, निकारणमेव इतश्चेतश्च बंभ्रमीति, 'कुच परिस्पन्दने' दास्ताः क्रियाः करोति येन परस्य मोहमुत्पादयति, सुद्धपुढवीए ण निसीएज्जत्ति एवम स्मरति, आसनोपविष्टेनोपयुक्तेन भवितव्यं तच्च तथा न करोति यः स पापो भवति। ससरक्ख० ॥५४०-४३६॥ इत्यादि, स्वपन् पादौ न प्रमार्जयति, संधारउतरपादौ (पट्टी ) न प्रतिलेखयति, संस्तारके च तिष्ठन् उपयुक्तो न भवति, सर्वत्र च तिष्ठता गच्छता च उपयुक्तेन भवितव्यं, यश्चैवं न करोति असौ पापो भवति । 'दुद्धदही ० ' ॥५४१-४३६॥ इत्यादि, विकृतिं अशोभनं गतिं नयन्तीति विगतयः, ताथ क्षीर विगत्यादयः, विगतीमाहारयतः मोहोद्भवो भवति, न च कथंचिदपि अनशनादि तपः करोति असौ पायो भवति । 'अत्थतमि य० ॥ ५४२-४३६॥ इत्यादि, अस्तमनकालेऽपि आहारं नित्यमाहारयति, यदि नाम कश्चिच्चोदयति किमिति भवं आहारं नित्यमाहारयति न चतुर्थषष्ठादि कदाचिदपि करोति ?, एवं चोदितः प्रतिचोदयति यः स पापो भवति । 'आयरिय० ॥ ५४३-४३६ ॥ इत्यादि, आचार्यपरित्यागी परपाषडसेवकः 'गाणंगणिए' गणा गणं संचरति जघन्येन अपूर्णपण्मासे निष्कारणे असौ गाणंगणिकोऽभिधीयते 'दुब्भूते' दुष्प्रा (दुष्टा) र्थो, दुष्टं अशोभनं भवनं यस्य, भवनं वर्त्तनं करणमित्यर्थः यः एवंप्रकारः स पापो भवति । 'सयं गेहं० ॥ ५४४-४३६ ॥ इत्यादि, स्वयं गृहं परित्यज्य प्रवज्यां गृहीत्वा परगृहेषु व्यापारं करोति, निमित्तादीनां च व्यापारं
[259]
पापभ्रमणं लक्षणानि
॥२४६॥
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302