Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३१], मूलं [८८...] / गाथा ||११३५-११५५/१२२६-१२४६|| नियुक्ति : [५१७...५२१/५१४-५१८], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [८८...]
गाथा ||११३५११५५||
श्रीउत्तरायणो निक्षेपः। इदानी सूत्रालापकस्यावसरः, अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्र चंद-'चरणविधि पवस्वामि' इत्यादि असंयमादि चूर्णी (१९३५) सर्व, असंयमाद् विरतः, संयमे प्रवत्तेन, मंडलग्रहणाच्चातुरंतः संसारः परिगृह्यते, नारकतिर्यग्योनिमनुष्यामरभावः,
पिंडेषणायां अवग्रहप्रतिमासु भयस्थानेषु ब्रह्मगुप्तिषु च एवं प्रतिक्रमणाणुसारेण ज्ञेयं, इत्येतेषु स्थानेषु यः प्रयत्नं करोति असौ प्रमादश्रुत ॥ संसाराद् विमुच्यते इति अवीमीति, नयाः पूर्ववत् ।। इति एकत्रिंशत्तम अध्ययन समाप्तम् ॥ ॥२७॥ उक्तं एकत्रिंशचम, इदानी द्वात्रिंशत्तम, एकत्रिंशत्तमे चरणविधिरभिहिता,द्वात्रिंशत्तमे प्रमादस्थानान्यभिधीयते,चरणं च अप्र-16
मत्तस्यैव सम्पूर्ण भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावये नामनिष्पन्ने निक्खेवे प्रमादस्थानं, H'निक्वेवो उ पमाते' इत्यादि गाथा अष्ट ।। १५२२-३--४-५.६-७-८-९।६२०) । व्यतिरिक्तो द्रव्यप्रमादः मद्यमधुप्रसन्नादि, भाव-18
प्रमादः निद्रा विकथा कपाये इन्द्रियाणां च कियास्थानं पूर्वोक्तं, तीर्थकराणां अप्रमत्तता व्यावयेते, ऋषभस्वामिनो वर्षेसहस्रेऽपि | संकलिज्जमाणे अहोरात्रं प्रमादः, वर्द्धमानस्वामिनः द्वादशसु वर्षेषु समधिकेषु संकलिज्जमाणे अन्तर्मुहूर्त प्रमादो, ये पुनर्नित्यं प्रमादास्ते संसारसागरं पर्यटन्ति, उक्तो नामनिष्पनो निक्षेपो, इदानीं सूत्रालापकस्यावसरः, अस्माद् यावत् सूत्रं निपतितं तावद् वक्तव्यं, सूत्रं चेदं-'अच्चंतकालस्स॥११५६-६२२।।इत्यादि, सर्व, अत्यन्तकालः अतीतोऽनागतो वर्तमानः परिगृह्यते, समूलस्य सर्वदुःखस्य यः प्रमोक्षस्तस्य, सर्वमूलस्येति दुःखस्य मूलं कर्म, कर्मणो मूलं रागद्वेषौ, तौ छित्त्वा भवति मोक्षो तन्मे प्रतिपादयितुः एकान्तहितं शृणुत, स मोक्ष एवं भवति ज्ञानप्रभावनया अज्ञानमृपावर्जनेन रागद्वेषक्षयेण गुरुवृद्धसेवया बालजनवर्जनेन स्वाध्यायेन ॥२७५।। धृत्या च भवति, तथा आहारेण मितेन एषणीयेन च, निपुणार्थे बुद्धिर्यस्य स सेव्यो गीतार्थः, निकेतनं-स्थानं तद्विवेकयोग्यं समाधि
4%
दीप अनुक्रम [१२२६१२४६]
--कर
0
4-
4.
अध्ययनं -३१- परिसमाप्तं
अत्र अध्ययन -३२- "प्रमादस्थान" आरभ्यते
[288]
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302