Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
प्रत
सूत्रांक
[cc...]
गाथा
||१२९२
१३५२||
दीप अनुक्रम [१३८३
१४४३]
भाग-7 “उत्तराध्ययन”- मूलसूत्र-४ (निर्युक्ति:
+ चूर्णि:)
अध्ययनं [३४]
मूलं [८८...] / गाथा || १२९२-१३५२/१३८३-१४४३||,
निर्युक्ति: [५३८...५४७/५३४-५४५],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूर्णां
३५
अनगारा०
॥२७९ ॥
अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्यन्ने निक्षेपे लेसज्झयणं, 'लेसाणं निक्खेवो० ' (५३८-४७नि०६५१) इत्यादि गाथा दश व्यतिरिक्ता द्रव्य लेश्या द्विविधा कर्म्मलेश्या अकर्म्मद्रव्यलेश्या, अकर्म्म द्रव्य लेश्या द्विविधाजीवानामजीवानां च जीवलेश्या भव्याभव्ययोः, सा सप्तविधा, कृष्णादयः, सप्तमा संयोगजा, लेश्याप्रायोग्यद्रव्याणि परिगृह्यन्ते, जोगा बज्झा वसंतगा य पत्ता उदीरणावलियं (५४८) जीवलेश्या द्विविधा चन्द्रादि ग्रन्थत एव ज्ञायन्ते, कर्मदव्यलेश्या षड्विधा कृष्णादि, अत्रापि जीव संबद्धानि द्रव्याणि परिगृह्यन्ते, भावलेश्या द्विविधा विशुद्धा अविशुद्धाः, उपशमे क्षये च शेषं गतार्थ, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः, अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं 'लेसज्झयणं पवक्खामी ० ' ।। १२९२-६५२ ।। इत्यादि, सर्वं लेश्यानां दश कारणानि नामादीनि वक्तव्यानि, कृष्णलेश्यावर्ण: जीमूतो- मेघ, स च स्निग्धः, गवलं महिषं श्रृंगं, रिष्ठो-द्रोणकाकः, कापोते कोइललगो तेलंकरका, रसा जह कडुगतुंचगादी, गंधा गोमडाती, स्पशी जहा करगयादि, परिणामो उत्तमाधममध्यम स्त्रिविधः, स एव त्रिभिर्गुणितो नवभेदो भवति, नव त्रिभिर्गुणिताः सप्तविंशतिः सप्तविंशति त्रिभिर्गुणिता एकाशीति एकाशीतिस्त्रिभिर्गुणिता द्वे शते चत्वारिंशे भवतः कृष्णायास्तिस्रो लेश्या दुर्गतिगमनाय भवन्ति, लेश्यापरिणामस्य आदिसमये अन्तसमये वा न कश्चित् म्रियते यदा तु अन्तर्मुहूर्ते गते शेषे वा भवति तदा परभवं गच्छति, अपसत्थाओं परिवज्जेजा, पसत्थाओ अहेट्ठए मुणिति, बेमि नयाः पूर्ववत् । इति चतुस्त्रिंशत्तमं अध्ययनं समाप्तम्
उक्तं चतुस्त्रिंशत्तमं इदानीं पंचत्रिंशत्तमं तस्य कोऽभिसम्बन्धः १, चतुस्त्रिंशत्तमे लेश्याऽभिहिता, पंचत्रिंशत्तमे अणगारगुणा अभिधीयन्ते, अनगारथ अशस्तलेश्याविरहितो प्रशस्यलेश्यायुक्तो भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य अनु
अध्ययनं -३४- परिसमाप्तं
अत्र अध्ययन - ३५- "लेश्या" आरभ्यते
[292]
श्रमदवर्जनं
।।२७९||
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302