SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [cc...] गाथा ||१२९२ १३५२|| दीप अनुक्रम [१३८३ १४४३] भाग-7 “उत्तराध्ययन”- मूलसूत्र-४ (निर्युक्ति: + चूर्णि:) अध्ययनं [३४] मूलं [८८...] / गाथा || १२९२-१३५२/१३८३-१४४३||, निर्युक्ति: [५३८...५४७/५३४-५४५], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः श्रीउत्तरा० चूर्णां ३५ अनगारा० ॥२७९ ॥ अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्यन्ने निक्षेपे लेसज्झयणं, 'लेसाणं निक्खेवो० ' (५३८-४७नि०६५१) इत्यादि गाथा दश व्यतिरिक्ता द्रव्य लेश्या द्विविधा कर्म्मलेश्या अकर्म्मद्रव्यलेश्या, अकर्म्म द्रव्य लेश्या द्विविधाजीवानामजीवानां च जीवलेश्या भव्याभव्ययोः, सा सप्तविधा, कृष्णादयः, सप्तमा संयोगजा, लेश्याप्रायोग्यद्रव्याणि परिगृह्यन्ते, जोगा बज्झा वसंतगा य पत्ता उदीरणावलियं (५४८) जीवलेश्या द्विविधा चन्द्रादि ग्रन्थत एव ज्ञायन्ते, कर्मदव्यलेश्या षड्विधा कृष्णादि, अत्रापि जीव संबद्धानि द्रव्याणि परिगृह्यन्ते, भावलेश्या द्विविधा विशुद्धा अविशुद्धाः, उपशमे क्षये च शेषं गतार्थ, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः, अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं 'लेसज्झयणं पवक्खामी ० ' ।। १२९२-६५२ ।। इत्यादि, सर्वं लेश्यानां दश कारणानि नामादीनि वक्तव्यानि, कृष्णलेश्यावर्ण: जीमूतो- मेघ, स च स्निग्धः, गवलं महिषं श्रृंगं, रिष्ठो-द्रोणकाकः, कापोते कोइललगो तेलंकरका, रसा जह कडुगतुंचगादी, गंधा गोमडाती, स्पशी जहा करगयादि, परिणामो उत्तमाधममध्यम स्त्रिविधः, स एव त्रिभिर्गुणितो नवभेदो भवति, नव त्रिभिर्गुणिताः सप्तविंशतिः सप्तविंशति त्रिभिर्गुणिता एकाशीति एकाशीतिस्त्रिभिर्गुणिता द्वे शते चत्वारिंशे भवतः कृष्णायास्तिस्रो लेश्या दुर्गतिगमनाय भवन्ति, लेश्यापरिणामस्य आदिसमये अन्तसमये वा न कश्चित् म्रियते यदा तु अन्तर्मुहूर्ते गते शेषे वा भवति तदा परभवं गच्छति, अपसत्थाओं परिवज्जेजा, पसत्थाओ अहेट्ठए मुणिति, बेमि नयाः पूर्ववत् । इति चतुस्त्रिंशत्तमं अध्ययनं समाप्तम् उक्तं चतुस्त्रिंशत्तमं इदानीं पंचत्रिंशत्तमं तस्य कोऽभिसम्बन्धः १, चतुस्त्रिंशत्तमे लेश्याऽभिहिता, पंचत्रिंशत्तमे अणगारगुणा अभिधीयन्ते, अनगारथ अशस्तलेश्याविरहितो प्रशस्यलेश्यायुक्तो भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य अनु अध्ययनं -३४- परिसमाप्तं अत्र अध्ययन - ३५- "लेश्या" आरभ्यते [292] श्रमदवर्जनं ।।२७९||
SR No.035057
Book TitleSachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages302
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy