________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३३], मूलं [८८...] / गाथा ||१२६७-१२९१/१३५८-१३८२|| नियुक्ति : [५३०...५३७/५२७-५३३], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
-
प्रत सूत्रांक [८८...]
गाथा ||१२६७१२९१||
३४
K
श्रीउत्तरा सप्तभेदं अनन्तानुबन्धिनः क्रोधमानमायालोमा सम्यक्त्वं सम्यग्गिथ्यात्वं मिथ्यात्वं, चरित्तमोहनीय एकविंशतिभेदं अप्रत्याख्यानाः प्रमादर चूर्णी
क्रोधादयश्चत्वारः प्रत्याख्यानावरणा क्रोधादयश्चत्वारः संज्वलनक्रोधादयश्चत्वारः हास्यरत्यरतिभयोकजुगुप्साखीपुनपुंसकवेदा, लेश्याध्य०3
एषामुदयादेतानि भवन्ति, आयुष्कं चतुर्भेदं नरकतिर्यग्योनिमनुष्यदेवानि, एषामुदयात्, नाम द्विचत्वारिंशद्भेदं शुभमशुभं च
अनयोरुदयात् , गोत्रं द्विविधं , शुभमशुभं च अनयोरुदयात् , अन्तरायं पंचप्रकार- दानलाभभोगोपभोगवीर्याणि च, ॥२७८॥ | एतान्यपि तदुदयादेव भवंति । इदानी स्थितिबन्धोऽभिधीयते- णाणावरणीयस्य स्थितिः जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन त्रिंशत्साग
रोपमकोटाकोट्यः त्रीणि च वर्षसहस्राणि आबाधा अंतरं भवति, बाध लोडने, न बाधा अबाधा, तत्र उदयो न भवतीत्यर्थः, तैश्च सत्स्थितिरूना भवति, एवं दर्शनावरणीयान्तराययोः, वेदनीयस्थितिर्जघन्येन द्वादश मुहर्चा उत्कृप्टेन त्रिंशत्सागरोपमकोटीकोव्यः. शेषं तदेव, मोहनीयं द्विविधं-दर्शनमोहनीयं चारित्रमोहनीयं च, दर्शनमोहनीय जघन्येनान्तर्मुहूर्न उत्कृष्टेन चत्वारिंशत्सागरोपम-19 | कोटीकोटयः, चत्वारि वर्षसहस्राण्याबाधा अन्तरं भवति, शेषं तदेव चारित्रमोहनीस्य जघन्येनान्तर्मुहूर्त उत्कृष्टेन सप्ततिः सागरोका पमकोटाकोटयः, सप्त वर्षसहस्राणि आपाधा अन्तरं भवति, शेषं तदेव, आयुष्कस्य जघन्येनान्तर्मुहूर्त उत्कृष्टेन त्रयस्त्रिंशत्सागरोप
मानि, नामगोत्रयोर्जघन्येन अष्टौ मुहूर्ता, उत्कृष्टेन विंशतिः सागरोपमकोटाकोटथः, वर्षसहस्रद्वयं आबाधा अंतरं भवति, शेष तदेव । ईर्यापथस्य कर्मणः स्थितिर्जघन्येन उत्कृष्टन च समयः, अनुभावप्रदेशबन्धौ पूर्वोक्ती, कर्मबन्धकरणानां संवरः करणीयः, बढ़ाना क्षपनं प्रति यत्नः करणीय इति, ब्रीमि, नयाः पूर्ववत् ॥ इति चयस्त्रिंशत्तममध्यपनं समाप्तम् ।।
उक्तं त्रयस्त्रिंशत्तम,इदानीं चतुखिंशत्तमं उच्यते तस्य कोऽभिसम्बन्धः त्रयस्त्रिंशत्तमे कर्मोक्तं, चतुर्विंशत्तमे तत्कारणभूता लेश्या,
हररु
दीप अनुक्रम [१३५८१३८२]
- KNS - -
२७८॥
अध्ययनं -३३- परिसमाप्तं
अत्र अध्ययन -३४- "लेश्या" आरभ्यते
[291]