________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३३], मूलं [८८...] / गाथा ||१२६७-१२९१/१३५८-१३८२|| नियुक्ति : [५३०...५३७/५२७-५३३], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
श्रीउत्तरादा
चूणौँ
३३
प्रत सूत्रांक [८८...]
गाथा ||१२६७१२९१||
प्रकृत्य
-A-
Tण्यभिधीयन्ते, प्रमादवशगो जीवः कर्म बध्नाति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववदू व्यावये नाम- प्रमादवर्जन
| निष्पने निक्षेपे कम्मपगडी 'कम्ममि निक्खेवो० ॥ इत्यादिगाथा अष्ट (५३०.१-२-३-४-५-६-७१६४० नियुक्ती)) व्यतिरिक्तं कर्म |
द्रव्यं च नोकर्मद्रव्यं, अनुदयः कर्मणो, नोकर्मद्रव्यं लेप्पकर्मादि, भावे कर्मणां उदयः, व्यतिरिक्तो द्रव्यप्रकृतिः कर्मणो कर्माX| भ्यां कर्मणि अनुदयः, नोकर्म ग्रहणप्रायोग्यानि मुक्तानि द्रव्याणि, भावे मूलोत्तरप्रकृतीनां उदया,- पयतिद्विति अणुभागो।
पदेसकम्मं च सुट्ठ णाऊणं । एतेसि संबरे खलु खवणे उ सयावि जइतन्त्र ।।१।। उक्तो नामनिष्पनो निक्षेपः, इदानीं सूत्रालापकस्या-11 ॥२७७||
वसरः, अस्मायावत्सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चंद-'अट्ट कम्माई बोच्छामी' त्यादि(१२६७-६४१) सर्व, तेषां कर्मणां चतु:प्रकारो बन्धो भवति प्रकृतिबन्धः स्थितिबन्ध अनुभागवन्ध प्रदेशपन्ध इति, प्रकृतिशब्देन स्वभावो भेदशाभिधीयते, स्थितिः। कालावस्थानं, अनुभावो यो यस्य कर्मणः शुभो अशुभो वा विपाकः, प्रदेशबन्धः जीवप्रदेशानां कर्म पुद्गलानां च सम्बन्धः, तत्र प्रकृतिबन्धो द्विविधः मूलोत्तरभेदः, अष्टौ मूलप्रकृतयः, तद्यथा-ज्ञानावरणीय दर्शनावरणीय वेदनीयं मोहनायं आयुष्कं नाम गोत्र। अन्तरायामिति, ज्ञानमावृणोतीति ज्ञानावरणीय, दर्शनमावृणोतीति दर्शनावरणीय, वेदना करोतीति वेदनीय, मुह्यतीति मोहनीय, 1 येन नारकादिभावस्तिष्ठति तदायुष्फ, गतिजात्यादिभिः प्रकारैर्नामयतीति नाम, प्रधानमप्रधानं वा करोतीति गोत्रं, अन्तरायं । करोतीति अन्तरायिकं, इदानीं उत्तरप्रकृतयोऽभिधीयते-ज्ञानावरणं पंचप्रकारं आभिनिवोधिकश्रुतावधिमनःपर्यायकेवलानि, एषा-12 ||२७७॥ | मावरणं, दर्शनावरणं नवमेदं चक्षुरचक्षुरवधिकेवलानि तेषामावरण, निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानार्द्धरिति, एषामुदयं । करोतीति वेदनीयं सातमसातं च,तयोरुदयं करोतीति,मोहनीयं अष्टाविंशतिमेदं,तत्समासतो द्विविध-दर्शनमोहं चरित्चमोई, दर्शनमोह
%E904
दीप अनुक्रम [१३५८१३८२]
[290]