________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३२], मूलं [८८...] / गाथा ||११५६-१२६६/१२४७-१३५७|| नियुक्ति : [५२२...५२९/५१९-५२६], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
चूर्णी म
प्रत सूत्रांक [८८...]
गाथा ||११५६१२६६||
३
श्रीउत्तरा कामो भजते, रागद्वेषौ कर्मवीज, मोहप्रभवं कर्म, कर्म च जातिमरणस्य मूलं, जातिमरणं दुःखमूलं, रागद्वेषौ मोहश्च यथा उध्रियते प्रमादवजेनं
तमुपायं वक्ष्ये, रसा ते काम न निषेवणीया, आसविता दीप्तिकरा भवन्ति, प्रीणितं कुर्वन्तीत्यर्थः, प्रीणितं च कामा समभिद्रवन्ति, दुमं यथा स्वादुफलं हि पक्षिणः, यथा दवाग्निः प्रनुरेंधनः समारुतो नोपशमं गच्छति, तथेन्द्रियाग्निरपि प्रकामभोजने शमं न ||
| गच्छति, विविक्तशय्यासनयंत्रितानां ओमासणाणं दमितेन्द्रियाणां रागादयो नाभिभवन्ति चित्तं, पराजितो व्याधिरिवौषधीभिः। प्रकृत्य
नये इन्द्रियाणां विषया मनोज्ञा न तेषु रागं करोति, अमनोज्ञेषु च द्वेष, तदाऽसौ समो भवति, चक्षु रूपं गृह्णाति, रूपेणापि गह्यते ॥२७६॥
चक्षुः, रूपेषु यो गद्धिमुपैति तीवां स शीघ्रमेव विनश्यति, आलोकलोलो यथा पतंगः, रूपानुगतोऽसौ चराचरप्राणिनो हिनस्ति, तस्माद्रागानुगतस्य परिग्रहो दोषः, यस्य जायते परिग्रहादत्ताहारित्वं ततो मृषावादः, एवं रागद्वेषानुगतो बहुकर्मसंचयो भवति, | | रूपाद्विरत्तो विशोको भवति, दुःखौघपरंपरेण च न लिप्यते, जलेन वा पद्मिनीपत्रं, एवं श्रोत्रघ्राणजिह्वास्पर्शा, विनाशमागच्छति इहलोके परलोके च, इहलोके तावत् शब्दान् मृगो घ्राणान्मधुकरः मच्छो जिह्वया गजो स्पर्शेन, इहलोक एवं विनाशमागच्छन्ति, निश्चयेन न ते दोषमुत्पादयन्ति, किन्तु यस्तेषु राग द्वेषं वा करोति स बध्यते, एवं क्रोधादयोऽपि कर्मवन्धहेतवो भवन्ति, यः || पुनर्विरक्तभावःस कर्मबन्धेन न लिप्यते, ततः शुभाध्यवसायिनःक्षपकश्रेण्यनुप्रवेशः,ततःक्रमेण मोहनीयज्ञानावरणीयदर्शनावरणी
यांतरायेषु क्षयं गतेषु केवलं-सम्पूर्ण ज्ञानमुत्पद्यते, तत आयुषः क्षयात् सादिकमनन्तमच्याचा, निर्वाणसुखं प्राप्नोति, एवं अनादि- २७६।। MI कालप्रभवस्य मोक्षो व्याख्यातः, येन अत्यन्तसुखिनः सच्चा भवन्ति । इति ब्रवीमि, नयाः पूर्ववत।। समाप्तं द्वात्रिंशत्तममध्ययन।
उक्त द्वात्रिंशत्तम इदानी प्रयविंशत्तम उच्यते, तस्य कोऽभिसम्बन्धी, द्वात्रिंशत्तमे प्रमादोऽभिहितः, प्रयस्त्रिंशत्तमे का-11
दीप अनुक्रम [१२४७१३५७]
-AP
अध्ययनं -३२- परिसमाप्तं
अत्र अध्ययन -३३- "कर्मप्रकृति" आरभ्यते
[289]