________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३५], मूलं [८८...] / गाथा ||१३५३-१३७३/१४४४-१४६४|| नियुक्ति : [५४८...५५०/५४६-५४८], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३) उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीउत्तरा
प्रमादवजेनं
प्रत सूत्रांक [८८...]
गाथा ||१३५३१३७३||
॥२८॥
योगद्वारचतुष्टयं पूर्ववत् व्यावर्ण्य नामनिष्फण्णे निक्षेपे अणगारमग्गगती 'अणगारे निक्लेवो० ॥५४९-५०१६६३॥ इत्यादि गाथात्रय, व्यतिरिक्त निलवादि, भावे सम्यग्दृष्टिः अगारवासाद्विनिर्मुक्तः, उक्तो नामनिष्फण्णो निक्षेपः । इदानीं सूत्रालाप| कस्यावसरः, अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं,सूत्रं चेदं-'सुणेह मे एगमणे' इत्यादि (१३५३-६६८)सर्च 'पंज संगे ' एसो | Pा संग ज्ञात्वा परिवर्जयेत् , एकान्ते, परेण आत्मार्थकते वासं तत्राभिरोचयेत, नैव स्वयं गृहाणि कुर्वीत नैव कारापयेत् नैवानुजानीयात, | यस्मात्तत्र त्रसस्थावराणां दृश्यते वधः, तथा भक्तपाने च करणकारणाणुमोदने सस्थावराणां वधः, इन्धन प्राप्य विसर्पते अग्नि | सर्वतो धारश्च, संयमयात्रार्थ भुज्जीत, न रसार्थ, न वन्दनपूजनादि प्रार्थयेत् , धर्मशुक्ले ध्याने सदा ध्यायेत् । पश्चिमे काले | | आहारपरित्यागं कृत्वा, 'निर्ममो निरहंकारो, वीतरागो निराश्रयः। संप्राप्य केवलं ज्ञानं, शाश्वत परिनिवृतः ॥' इति ब्रवीमि, नयाः पूर्ववत् । इति पञ्चत्रिंशत्तमं अध्ययनं समाप्तम् ।।
उक्तं पश्चत्रिंशत्तमं, इदानी पद्मिशत्तम, तस्य कोऽमिसम्बन्धः १, पञ्चत्रिंशत्तमे अनगारगुणा अभिहिताः, पत्रिंशत्तमे जीवाजीवविभक्तिरभिधीयते, अणगारेन च जीवाजीवविभक्ति तव्या, अनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्व | वद व्यावये नामनिप्पने निक्खेवे जीवाजीवविभक्तिः, 'निक्खेवो जीवंमि। (५५२-३१६७१) इत्यादि गाथाद्वयं, व्यतिरिक्त | गुणपर्यायवियुक्तं जीवद्रव्यं, भावे गुणपर्यायसहितं, जीवपरिणामो दशविधः पंचेन्द्रियाणि क्रोधादयश्चत्वारः मनश्च, सहवर्तिनो गुणाः क्रमवर्जिनः पर्याया,गुणा प्रशस्ता:अप्रशस्ताच,प्रशस्ता सानादयो,अप्रशस्ता क्रोधादया,पर्याया नरकादिभवा:, निक्खेवो उ अजीवे |॥५५४-५।६७१॥ इत्यादि गाथाद्वयं,व्यतिरिक्तं गुणरहित अजीवद्रव्यं, भावे गुणपर्यायसहितं अजीवद्रव्यं, परिणामो दशविधः शब्द
दीप अनुक्रम [१४४४१४६४]
% A4
॥२८॥
अध्ययनं -३५- परिसमाप्तं
अत्र अध्ययन -३६- "अणगारगुण" आरभ्यते
[293]