________________
आगम
(४३) ।
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३६], मूलं [८८...] / गाथा ||१३७४-१६४०/१४६५-१७३१||, नियुक्ति : [५५१...५५९/५४९-५५९], भाष्यं [१-१५] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि:
अधिकारी
प्रत सूत्रांक [८८...]
गाथा ||१३७४१६४०||
जीवजीवा
श्रीउत्तरारूपस्पशेरसगन्धाः शुभा अशुभाष । 'निक्खेवो विभत्ती' इत्यादि गाथा सप्त ५५६-६२२६७१) विभजनं विभक्तिः, जीवानाम-
जीवानां च भेदप्रत्याख्यापन, जीवानां सिद्धानां असिद्धानां च, अजीवानां रूपीणामरूपीणां च, भावे भावानां विभक्तिः भाववि३६ भक्तिः, भावानां भेदप्रत्याख्यापन, अत्राधिकार जीवद्रव्यविभक्त्या अजीवद्रव्यविभक्त्या च, जे इति निर्देश, किलशब्दः परो
Hक्षवाची, एवं किल आचार्याः कथयन्ति-ये भव्यास्तेषामपि ये परीतसंसारिणो-भवाष्टाभ्यन्तरे सेत्स्यन्तो, पुनरपि भव्यग्रहणं येषां ॥२८॥
तदावरणीयकर्मणां क्षयोपशमा विद्यते किल पठन्ति धीरा छत्तीसं उतरज्झाए,तम्दा जिणपण्याचे अणंतगमपज्जवेहिं संजुत्ते। अज्झाये जहजोग्गं गुरुप्पसाया अहिजंति॥१॥येषां सिद्धिर्भविष्यति, ये च गठियसत्वा रागद्वेषबहुला ये च अणंतसंसारिणःते संकिलिङ्ककम्मा कर्मभिः ओतप्रोता ते अयोग्या उत्तराध्ययनाना,तस्माज्जिनप्रज्ञप्तं अनन्तगमपर्यायैः संयुक्त तं स्वाध्याययोगेन यथायोग यथाविधि पुञ्जीत,13 यो यस्याध्ययनस्य योगः तेन गुरुप्रसादादधीते,उक्तो नामनिष्पनो निक्षेपः। इदानी सूत्रालाप कस्यावसरः,अस्माधावत्सूत्रं निपतित | तावद्वक्तव्यं, सूत्रं चेदै-'जीवाजीवविभत्ती० ॥१३७४ ६७२।। इत्यादि,सर्व, विभजनं विभक्तिः,भेदप्रत्याख्यापनमित्यर्थः, शृणुत मन मम, क एवमाह-सुधर्मस्वामी जम्बनाम ब्रवीति, सं०-जीवाजीवात्मको लोकः, सच क्षेत्रकालभावादिभिरनुगन्तव्या, अजीवाड-1 रविणो दशविधा, धम्मस्थिकायाधर्मास्तिकायः सम्पूर्णः परिगृह्यते, देशः त्रिभागचतुर्भागादि, प्रदेशो निरंशः एव धर्मास्तिकायः,
आकाशं च, कालो, दशधा, धर्माधी लोकालोकप्रमाणं, समयक्षेत्र काला, द्रव्यार्थिकनयाभिप्रायात्सर्व अनाद्यपयवसितं, पर्याया-1 मर्थिकस्य सादिपर्यवसितं, रूपिणश्चतुर्विधा, स्कन्धो अचित्तमहास्कन्धादि समूर्णः परिगृह्यते, देशस्विभागचभतुर्मागादि, प्रदेशोऽ
| संख्येयतमोऽनन्ततमो वा प्रदेशः, परमश्चासावणुश्च परमाणु, निरंशः, क्षेत्रतः स्कन्धा, परमाणव, लोकालोको भजनीयो, कालतः
दीप
अनुक्रम [१४६५
।२८१॥
१७३१]
[294]