________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||५२७
५४७||
दीप अनुक्रम [ ५३९
५५९]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१७],
मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||
निर्युक्तिः [३८६...३९१/३८६-३९१],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्री उत्तरा० चूण
१७
पापश्रम०
॥२४६॥
त्यर्थः, न कचित् विवेको विरतिर्वा विद्यते, न च संविभागशीलः, एतदोषदुष्टत्वात् न कस्यचित् प्रिया, असौ पापो भवति । 'विवार्य च० ॥५३८-४३६ ॥ इत्यादि, खामितविउसिताई अधिकरणाई उदीरेति, अन्येषामुपशान्तानामिति विग्रहः, उदीरयति, अधर्मशीलत्वात्, अदुवा अथवा स्वपक्षं परपक्षं वा हंति, न्युग्रहे कलहे वा युक्तः - आयुक्तः, विग्रहः सामान्येन कलहो वाचिकः, यः एवंप्रकारः असौ पापो भवति । 'अधिरासणे० ||५३९-४३६॥ इत्यादि, स्थिरासनो न भवति, निकारणमेव इतश्चेतश्च बंभ्रमीति, 'कुच परिस्पन्दने' दास्ताः क्रियाः करोति येन परस्य मोहमुत्पादयति, सुद्धपुढवीए ण निसीएज्जत्ति एवम स्मरति, आसनोपविष्टेनोपयुक्तेन भवितव्यं तच्च तथा न करोति यः स पापो भवति। ससरक्ख० ॥५४०-४३६॥ इत्यादि, स्वपन् पादौ न प्रमार्जयति, संधारउतरपादौ (पट्टी ) न प्रतिलेखयति, संस्तारके च तिष्ठन् उपयुक्तो न भवति, सर्वत्र च तिष्ठता गच्छता च उपयुक्तेन भवितव्यं, यश्चैवं न करोति असौ पापो भवति । 'दुद्धदही ० ' ॥५४१-४३६॥ इत्यादि, विकृतिं अशोभनं गतिं नयन्तीति विगतयः, ताथ क्षीर विगत्यादयः, विगतीमाहारयतः मोहोद्भवो भवति, न च कथंचिदपि अनशनादि तपः करोति असौ पायो भवति । 'अत्थतमि य० ॥ ५४२-४३६॥ इत्यादि, अस्तमनकालेऽपि आहारं नित्यमाहारयति, यदि नाम कश्चिच्चोदयति किमिति भवं आहारं नित्यमाहारयति न चतुर्थषष्ठादि कदाचिदपि करोति ?, एवं चोदितः प्रतिचोदयति यः स पापो भवति । 'आयरिय० ॥ ५४३-४३६ ॥ इत्यादि, आचार्यपरित्यागी परपाषडसेवकः 'गाणंगणिए' गणा गणं संचरति जघन्येन अपूर्णपण्मासे निष्कारणे असौ गाणंगणिकोऽभिधीयते 'दुब्भूते' दुष्प्रा (दुष्टा) र्थो, दुष्टं अशोभनं भवनं यस्य, भवनं वर्त्तनं करणमित्यर्थः यः एवंप्रकारः स पापो भवति । 'सयं गेहं० ॥ ५४४-४३६ ॥ इत्यादि, स्वयं गृहं परित्यज्य प्रवज्यां गृहीत्वा परगृहेषु व्यापारं करोति, निमित्तादीनां च व्यापारं
[259]
पापभ्रमणं लक्षणानि
॥२४६॥