________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||५२७
५४७||
दीप
अनुक्रम [ ५३९
५५९]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||
निर्युक्तिः [३८६...३९१/३८६-३९१],
अध्ययनं [१७], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूर्णौ
१८
संयतीया.
॥२४७॥
करोति, एवं संयमं प्रति सीदन् पापो भवति 'संनाहपिंडे ० ॥ ५४५-४३६ ॥ इत्यादि, सन्नायपिंडं जेमेह जिह्वेन्द्रियासक्तः, सुखासक्तसमुदानं भिक्षापर्यटनं नेच्छति, एतच्च एतद्वयमपि न भवति, तथा गृहस्थासनानि नित्यं सेवति यः असौ पापो भवति । 'एयारिसे० ॥ ५४६।५४७-४३७ ॥ इत्यादि, वृत्तद्वयं ईदृश: 'पंच कुसीलसंवृत्तः' पंच इति पासत्थोसष्णकुसीलणितिय संसक्तरूवधरा इत्यर्थः, मुनीनां प्रवराणां हिडिमो निकृष्टो जघन्य इत्यर्थः एवंप्रकारस्य आत्मा साधुलोके विषममिव गर्हितो भवति, नासौ इहलोके पूज्यः, नापि परलोके, यः पुनरेतान् दोषान् वर्जयति यदा स सुत्रतो भवति मुनीनां मध्ये, तस्यात्मा साधुलोके अमृतमिव पूज्यते, अमृतं कियद्वर्णगन्धरसोपेतं वर्णबलपुष्टिसौभाग्यजननं सर्वरोगनाशनं अनेक गुणसम्पन्नं कल्पवृक्षफलवद मृतमभिधीयते, एयत्थविशिष्ट इहलोकं परलोकं च आराधयतीति । इति परिसमाप्तौ उपप्रदर्शने च, गुरूपदेशात्, न स्वाभिप्रायेणेति । नयाः पूर्ववत् ॥ इति पापसमणं नाम सप्तदशमध्ययनमिति १७ ॥
उक्तं सप्तदशमध्ययनं इदानीमष्टादर्श, तस्य कोऽभिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च त्रिविधः, तद्यथा- 'सूत्रप्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धौ ऊह्यौ, अध्यायसम्बन्धः सप्तदशमे पापश्रमणो व्यावर्णितः, इह पुनरष्टादशमे सुश्रमणो व्याव यते अनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्फल्ने निक्खेवे संजईज्जे, 'निक्खेवो संजइज्जमि० ॥३९१-४३८॥ इत्यादि, संजयशब्दस्य चतुर्विधो निक्षेपः नामादि, यावत् शशरीरभव्यशरीरव्यतिरिक्तः त्रिविधः, एकभविकादि, भावसंजओ आगमतो नोआगमतो य, 'संजयनामं गोयं वेयंतो० ॥ ३९३ ४३८॥ इत्यादि, उक्तो नामनिष्पन्नो निक्षेप: । इदानीं सूत्रालापक इति, अस्माचावज्ज्ञेयं यावत् सूत्रं - 'कंपिल्ले नयरे० ' ॥५४८ || इत्यादि, नियुक्तिगाथाः सूत्रगाथाश्च
अध्ययनं -१७- परिसमाप्तं
अत्र अध्ययन - १८- "संयतीय" आरभ्यते
[260]
संयताघिकारः
॥२४७॥