________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१८], मूलं [१२..] | गाथा ||५४८...६००/५६०-६१३||, नियुक्ति : [३९१...४०४/३९२-४०४], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
संयताधिकारः
चूणौं ।
ARC
[१२...]
गाथा ॥५४८६००||
A
श्रीउत्तरा०प्रायसः प्रकटार्थी एव, नियुक्तिकारः सूत्रोक्तमेवार्थ क्वचिदनुवर्तते, अतः परं गाथानुसारेण प्रवेश: आख्यातकप्राय प्रायः भवि-
प्यति, सो य संजओ राया कहिं आसी', कहिं वा तेण साहुचणं लद्धं , त भण्णति 'कंपिल्लपुर ॥३९४-४३८॥ इत्यादि,
कंपिल्लपुरं नयरं, तत्थ य संजतो नाम राया, सो कइया मिगवहाए णिग्गतो चउन्विहेणं सेनेणं हयेहिं गएहिं रहेहिं पुरिसेहि य, | संयतीया
| तदेव चउन्विहं सेनं नासीरं भवइ, तस्स य कंपितपुरवरस्स समीवे केसरं नाम उज्जाणं, धणघडियकडच्छायं, तेण राइणा ते मिगा| ૨૪૮
समंततो परुद्धा संता केसरुज्जाणं पविट्ठा,अप्फोयमंडवे गद्दभालीणाम अणगारो झाणं झियायमाणो चिठति, अप्फोव०॥५५२-४३९ इति, किमुक्तं भवति?-आकर्णिी, वृक्षगच्छगुल्मलतासंछण्णे इत्यर्थः, सो य राया गच्छगते मिगे वधेति, तेसि च मिगाणं कति मिगा| | भीता तेसिं सरणमिव मग्गमाणा उपगता, तेण राइणो अच्छरीयमिति चिंता जाता-किं मण्णे इत्थ कोइ होज्जा, ततो राया
आसगतो ते मिगे हए अहए य पासति, तं च साधु दट्टण संभंतो भीतो भणति-अहो मया मन्दपुण्णेण मन्नेऽनगारो विधितोऽतिरसगिद्धेण 'धत्तुणा' घातणसीलेनेत्यर्थः, सो राया, आसं विसज्जहत्ता०॥५५५-४४०॥ तं साहुं विणएणं बंदिऊण अवराहं तं
तु खामेति राया, ण जाणिया तुन्भे तो सरो यत्तितो मया,'अह मोणेण अह मोणमस्सितो सो अणगारोण वाहरति तस्स, तब्भभयभीतो इणमत्थं सो उदाहरति-'कपिल्लपुराहिबई' ॥ ४००-४४० ॥ इत्यादि, सर्वा नियुक्तिगाथाः प्रकटार्थाः, सूत्रगाथा अपि
प्रायसः प्रकटार्था एव, यद्वक्तव्यं तदुच्यते-ततो सो संजओ राया गहभालिस्स अतिए चेच्चा रज्जं पच्चइतो,ग्रामसमुदायो राष्ट्रमभिलघीयते, तो तं पव्वइतं सोऊण तत्थ खतिओ देवलोयचुतो सारिसतो वीमसाए पुच्छति-जहा ते दिस्सती रूवं, पसन्नं ते जहा है
दीप अनुक्रम [५६०६१३]]
MEXICORNSRC
-CROCARECOR
॥२४८॥
[261]