________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१८], मूलं [१२..] | गाथा ||५४८...६००/५६०-६१३||, नियुक्ति : [३९१...४०४/३९२-४०४], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
क्रियाद्युप
[१२...]
गाथा ||५४८६००||
श्रीउत्तरामणो । किनामे किंगोत्ते, कस्सट्ठाए व माहणे । कह पडियरसी युद्धे, कहं विणीयत्ति बुच्चसि ॥ ५६८-४४३ ॥ उच्यते--संज-11 क्षत्रियायचूणौँ 18 ओ नाम नामेणं, अहं (तहा) गोषण गोयमो । गद्दभाली ममायरिया, बिज्जाचरणपारगा ॥ ५६९,४४३ ।। जम्हा सव्ये पाणिणोX
देशा ण हमि तम्हा माहणेत्ति बुच्चामि, तथा पुनरपि क्षत्रिय आह-क्रियावादिणं आसीतं शतं अक्रियावादिना चतुरशीतिः अज्ञानिकसंयतीया. वादीनां सप्तषष्टि वैनयिकानां द्वात्रिंशत्, एभिश्चतुर्भिः स्थानः एकान्तवादिनः 'मितज्ञा' मितानिनः मितशीलमुपचारः, मितं ॥२४९॥
परिमितं स्तोकमित्यर्थः, ज्ञानिना, कथं एवमेते परमार्थ ज्ञास्यन्ते?, कथं वा परस्योपदेश दास्यति', अज्ञानाच्च पापं कुर्वन्ति, ततो पडंति णरए घोरे, पुनर्धर्ममाचरन्ति ते दिव्यां गतिं गच्छन्ति, सव्वे ते विदिता मज्झ इत्यादि गताथों, पुनरपि क्षत्रिय आह| अहमासी ब्रह्मलोके कल्प महाप्राणे विमाणे द्युतिमा वरिससतोचमा, किमुक्तं भवति-पल्योपमसागरोपमैर्यत्रोपक्रमः क्रियते आयुए, पाली मर्यादा, या पन्योपमैः स्थितिः सा ली, या पुनः सागरोपमैः स्थितिः सा महापाली, सोऽहं बहूनि सागरोपमानि ब्रह्म-I7 लोककल्पे भोगान् भुक्वा इदं मानुष्यकं भवमायातः, इहापि मम ज्ञानमस्ति येनात्मनः परेषां च आयुं जाणामि, तंजहा-स एव | क्षत्रियः संजयस्योपदेशं ददाति, नानाप्रकारां रुचिं च छदं च परिवर्य संजतो भवति जिनमते, एकग्गचिसो भव इत्यर्थः, ये च |
अनास्ता सा ज्ञात्वा परिवर्जयेत्, ये च साधिकरणप्रश्नाथ तेषां प्रतिक्रमे, अहो विस्मये, अहो भवां संयमे उत्थिता, अहोरात्र | | सर्वमित्यर्थः। एतज्ज्ञात्वा तपः कुरु, यच्च मां पृच्छसि तव तं कथयामि, क्रिया अस्तित्वं तत्र रुचि कुरु, कथं , अस्ति माताs. | स्ति पिता अस्ति सुकृतदुष्कृत्तानां कर्मणां फलविपाक इति, नास्तित्वं च परिवर्य, सम्यग्दृष्टि त्वा धर्ममाचर, एतत्पुण्यपदं|
॥२४९॥ श्रुत्वा कृत्वा च ये मोक्षं गता तानहं कीर्तियिष्यामि स्थिरीकरणार्थ, भरहोवि भरहवासं चेच्चा कामाणि पचहए इत्यादि, एव
दीप अनुक्रम [५६०६१३]]
CARE-RESIEX
SHEKHARA
[262]