________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१८], मूलं [१२..] | गाथा ||५४८...६००/५६०-६१३||, नियुक्ति : [३९१...४०४/३९२-४०४], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१२...]
गाथा ||५४८६००||
१९
श्रीउत्तरा। मादाय धीरा धर्म कृत्वा मोक्षं गताः, ये पुनरहेतुभिर्वर्तन्ते उन्मत्तका इव विचरन्ति, एतत् शुभाशुभं विशेषं गृहीत्वा ये धीरा मृगापुत्रचूर्णी बुद्धिमंतो दृढपराक्रमाः ते शुभं प्रति प्रयतते, ये पुनरन्ये ते विपरीतं कुर्वन्ति, एतज्ज्ञात्वा मया आणिदाणखमचि-अनिदाणमय
निक्षेपादि मृगापुत्रीये
न्धस्तरक्षमा तत्समर्थास्तनिष्पादका, यद्वा अबन्धामिका सत्यभाषाभाषिता, एतत् कुर्वतः विष्वपि कालेषु परमां गतिं गताः, ये
पुनरहेतुभिः वत्तेन्ते ते कथं शुभा गति यास्यन्तीति,शेष तदेव,नयाः पूर्ववत्।संजइज्जं अष्टादशमध्ययनं परिसमाप्तमिति१८॥ ॥२५०॥
उक्तं अष्टादशम्,इदानीमे कोनविंशतितमम् ,अत्र सम्बन्धः,अष्टादशमे भोगऋद्धीपरित्यागात् सुश्रमणो भवति, इहापि अप्रतिक-| मशरीरत्वात् सुतरां श्रमणो भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावj नामनिष्पन्ने निक्षेपे मियापुत्तिज्ज, मृगशब्दः पुत्रशब्दश्च निक्षेप्तव्यः, "णिक्खेवो अमिआए०॥४०५-४५१॥ इत्यादि गाथात्रयं गतार्थ । इदानी नामनिरुक्ति प्रवीति-मिगदेवीपुत्ताओ०४०८-४५१॥इत्यादि, गतार्था, उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापक इति, अस्मात्तावद्वक्तव्यं यावत्सूत्रं निपतितं, सूत्रं चेदं-'सुग्गीवे णयरे ॥६०१-४५२।। इत्यादि, सूत्रोक्तमप्यर्थ नियुक्तिकारः पुनरपिाद प्रवीति, किं ?, द्विद्धं शु(सुच)द्धं भवतीति, "सुग्गीचे णगरे' इत्यादि आख्यानकगाथाः प्रायसः गतार्था, 'उण्णंदमाण' इति 'टुनदि समृद्धी' हृदयेन तुष्टिबहुमानो भोगसमृद्धा सा तुल्यो नान्य इति, दोगुंदक इति त्रायस्त्रिंशदेवा नित्यं भोगपरायणा ते दोगुंदगा इति भण्यन्ते, एवं सोऽवि नित्यं भोगपरायण इति दोगुंदगा, देहति-पश्यति, संनिणाणमिति संशिनः ज्ञानं संशिज्ञानं
॥२५॥ तत्समुत्पन्नं, जातिस्मरणमित्यर्थः, तेन जाइस्मरणेन स्मरति यथा मया अन्यस्मिन् जन्मनि संयमः कृत इति, पच्छा पुरा व जहि
SAHASRe%-ॐ
AGRAA%
CARRANG
दीप अनुक्रम [५६०६१३]]
अध्ययनं -१८- परिसमाप्तं
अत्र अध्ययन -१९- “मृगापुत्रीय" आरभ्यते
[263]