________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१७], मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||, नियुक्ति : [३८६...३९१/३८६-३९१], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
श्रीउत्तरा चूर्णी
१७
सूत्रांक [१२...] गाथा ॥५२७५४७||
पापश्रमः
॥२४॥
ध्यायादि करोति, असौ निद्राप्रमादे वर्तमानः पापश्रमणो भवति । आयरिय०॥५३०-४३६।।इत्यादि, श्रुतं विनयं च यैः शिक्षा-15 पितः तानेव खिंसति-परिभवति बाल:-अज्ञः,असावपि पापो भवतीति । आयरिय० ॥५३१-४३६॥इत्यादि, तथा आचार्योपाध्या-18
पापश्रमणं
४२५शा इत्यादि तथा आचापापाच्या लक्षणानि यानां सम्यक प्रतिपत्ति न करोति, यश्च न सम्यक् प्रतिपूजयति, स्तब्धश्च भवति,असौ पापो भवति। संमद्दमाणे०॥५६२-४३६॥ इत्यादि, तथा जीयेषु च यः निरपेक्षः सन् संमर्दयन् अणायुत्तो गच्छति, पाणिग्रहणाद्द्वीन्द्रियादयः प्रसाः परिगृहीता, चीजहरितग्रहणात् स्थावराः, यश्च असंयतः संयत इति आत्मानं मन्यते असावपि पापो भवति । 'संधारं०॥५३३-४३६।। इत्यादि। संथारे यत्र सुप्पते, फलग-शयन उपविशनं बा, पीढं उपविशनमेव, निषद्या पायकंबलादि वा,एतत् सर्व अपमज्जित्ता आरुभती,तथा| ग्रहणं स्थापनं अपमज्जित्ता यः करोति स पापो भवति। दवदवस्स०॥५३४.४३६।।इत्यादि,निक्कारणमेव त्वरितगामी, युगान्त- | रप्रलोकी उपयुक्तश्च न भवतीत्यर्थः, तथा प्रमत्तश्च अन्यतरेण प्रमादेन पुनः पुनर्भवति, उल्लंघनं पाटनमन्यतरस्य सत्चविशेषस्य रोपाविष्टः करोति, चंडो-रोषणः, नित्यं रोषणशीलच यः स पापो भवति । पहिलेहेइ०५३५-४३६||इत्यादि, तथा प्रतिलेखना | च यः करोति प्रमत्तः, अन्यतरेण प्रमादेन, पादकंवलादि च न प्रतिलेखयति, तदपि दोषदुष्टं अणायुक्तं प्रतिलेखयति यः स पापो भवति । 'पडिलेहेइ० ॥५३६|| इत्यादि, तथा प्रतिलेखयति प्रमत्तः, किंचिन्मनोहरकलरिभितादि शब्दं श्रुत्वा गुरुणा णोदितः, अज्जो न वट्टति, ततस्तमेव गुरुं परिभवति यः स पापो भवति । बहुमाई.॥५३७-४३६।।इत्यादि, बहुमायी-सर्वत्र प्रयोजनेषु मायया व्यवहरति, न सुद्धहदयः, प्रकर्षण मुखेन अरिमावहतीति मुखरी, तादृशं भाषते येन सर्व एव अरिर्भवति, तथा स्तब्धः15
॥२४५॥ | लुब्धश्च, यथा मायया क्रोधेन मानेन लोभेन च न क्वचित् किंचित्करोति निग्रह, एतदुक्तं भवति-सर्वमेव प्राणातिपातादि करोती
%
दीप अनुक्रम [५३९५५९]
94%
%2.0
[258]