________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१७], मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||, नियुक्ति : [३८६...३९१/३८६-३९१], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१२...] गाथा ॥५२७५४७||
१७
श्रीउत्तरा० अब्रह्म परिग्रहः, क्रियते, तानि च शब्दादीनि पापस्थानानि अभिधीयते, कारणे कार्योपचारः, तैः पापं बध्यते इति, ततस्तानि || चूणा पापस्थानानि अभिधीयते, यानि च सूत्रोक्तानीति, इदानीं श्रमणशब्द:-समणे चउक्कनिक्खेवो' ॥ ३८८-४३२ ॥
निक्षेपः इत्यादि, तस्य चतुष्को निक्षेपः, नामादि, नामस्थापने पूर्ववत्, द्रव्यश्रमणः निणवादि, भावश्रमणो ज्ञानी चरित्रयुक्तश्च | पापश्रम.
'जे भावा० ॥३८९-४३६ ।। इत्यादि, 'एयाई पावाई० ॥ ३९१-४३६ ॥ इत्यादि, एतद्गाथाद्वयं गतार्थ, ये भावाश्चाशोभना ॥२४४॥ इहाध्ययने वर्णिताः तान् सेवमानो पापश्रमणोऽभिधीयते, उक्तो नामनिप्फण्णो निक्षेपः । इदानीं सूत्रालापकस्य विषयो,
अस्माद् यावत् सूत्रानुगमे सूत्रमुच्चारणीयं, एतत् पूर्ववद् द्रष्टव्यं, सूत्रं चेदं-'जे केह उ (मे) पब्बडए.' ।। ५२७-४३६ ।। इत्यादि, यः कश्चित् प्रबजितः अनिर्दिष्टस्वरूपः तस्येदं विशेषणं, निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थविप्रमुक्तः, बाह्यो ग्रन्थः द्विपदच| तुष्पदहिरण्यसुवर्णादिकः, अभ्यन्तरः क्रोधादि, श्रमणधर्म श्रुत्वा 'विनयोपपन्नो' ज्ञानदर्शनचारित्रउपचारविनयसम्पन्नो इत्यर्थः, 'सदर्लभ लभेज्जा (लहिउं) बोधिलाभ' संवेगवैराग्यसंम्पन्नः संयम प्रति यतितमारब्धः, स एवंगणविशिष्योऽपि भूत्वा
चरित्रावरणीयकर्मोदयात सीदितुमारब्धः यथामुखं विहरति, तत्र चोदित:--कि स्वाध्यायादि न करोति ?, पश्चात सीदतां यानि जीवचनानि तान्यसौ वक्तुमारब्धः 'सिज्जा दढा० ॥२२८-४३६।। इत्यादि, शय्या-वसतिः, सा च मे दृढा निरूप्यते, तथा निरसं MITR४॥
पावरणाणि च विद्यन्ते, अन्नपानादि च लभ्यते, न कश्चिदतिशयो विद्यते, न च बहुथुताल्पश्रुतयोः कश्चिद्विशेषः, ततः किं मम 18] गलतालुविशोषणेण, निर्धर्मवचनमेतत, पापश्रमणोऽपि स एव अभिधीयते, एतानि च पापानि कुर्वन् पापश्रमणोऽभिधीयते । 'जे
केइ उ' ॥५२६-४३६।। इत्यादि, निद्राशील निद्रास्वभावः, निद्रां प्रकामशः सेवते, भुक्त्वा पीत्वा च निरपेक्षं स्वपिति, न स्वा |
दीप अनुक्रम [५३९५५९]
PRATEEcit:
[257]