________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१६], मूलं [२-१२/५११-५३८] / गाथा ||५१०-५२६/५११-५३८||, नियुक्ति : [३७९...३८५/३७९-३८५], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
पापनिक्षेपः
प्रत सूत्रांक [२-१२]
गाथा ||५१०५२६||
१७
A
भीउत्तरा० गलतस्नेह तैलघृतादिभिः । तथा अतिमात्रं यावत् आहारो नाभ्यवहरणीयः, अतिमात्राया अग्रणीतस्य कस्मादम्यवहरणं न चूर्णी |
| क्रियते ?, उच्यते-पूर्वोक्तदोषजालभयादेव, तथा विभूपापि शरीरवस्त्रादिषु न करणीया, किमिति !, विभूषितशरीराः स्त्रीणां अ-1
HIभिलपणीया भवंति ततस्तदेव दोपजालमाप्नोति । तथा-शब्दरूपरसगन्धस्पर्शेषु यः सक्ति न करोति स निग्रन्या भवति, कध-1 पापश्रमः
| मिति चेत्, उच्यते--शब्दादिपु प्रसक्तस्य तदेव पूर्वोक्तं दोषजालमापद्यते । इदानीं एतदेवार्थः श्लोकः प्रदर्शयति । नयाः पूर्ववत् ।। उक्तंभचेरसमाहिठाणं षोडशमध्ययनामिति ।।
दाणि सप्तदशं, तस्य कोऽभिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च सम्बन्धः त्रिविधः, तद्यथा-'सूत्रप्रकरणाध्यायः' इत्यादि, सूत्रप्रकरणसम्बन्धी उद्यौ, अध्यायसम्बन्धः षोडशमे दश ब्रह्मस्थानानि वर्णितानि तैः सम्प्रयुक्तः सुश्रमणो भवति, एवं श्रमणेन | कर्तव्यमिति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावण्यंते,नामनिष्फण्णे निक्षेपे पावसमणिज्जति पापशब्दो निक्षेप्तव्यः, श्रमणशब्दश्च, पाये छक' मित्यादि(३८५-४३१) पापशब्दस्य पदको निक्षेपः, नामादि, नामस्थापने पूर्ववत । द्रव्यपापं आगमनोआगमान्यां, आगमतः पापपदार्थज्ञः अनुपयुक्तः, नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तः सचित्तादि, सचित्तं द्विपदादि, द्विपदानां पापमनुष्यादि, पापः पापसमाचारः, अशोभनसमाचार इत्यर्थः, एवं सर्वत्र पापं अशोभनमाभिधीयते, | चतुष्पदानां शृगालादि, अपदानां विषवृक्षकिंपाकफलादि, अचिचानि एतान्येव जीवरहितानि, मिश्राणि एषामेव भागो जीव| सहितः भागो जीवरहितमिति, क्षेत्रपापं नरकानि, यस्मिन् वा क्षेत्र नरकादिकं वर्ण्यते, कालपापं अतिदुम्समादि, यस्मिन् वा | काले पापं वयते । 'भावे पावं इणमो० ॥ ३८७-४३२ ॥ इत्यादि, भावपापं इमं प्राणातिपात: मृषावादः अदचादानं |
दीप अनुक्रम [५११५३८]
Lik*-*
॥२४३॥
1ASI
अध्ययनं -१६- परिसमाप्तं
अत्र अध्ययन -१७- "पापश्रमणिय" आरभ्यते
[256]