Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||६९९
७५८||
दीप अनुक्रम
[७१३
७७२]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२०],
मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [ ४२२...४२७/४२०-४२२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूण
२१ समुद्र पा०
॥२६०॥
नयरं, तस्थ सेणिओ राया बिहारजताते निम्गतो, विहारजत्ता परिभणिया भण्णति, तनिमित्तं निग्गतेण मंडिकुच्छीनाम चेहयं, तहिं ठितो साहू दिट्टो, झाणं झियायति, तत्थ तेसिं समुल्लाबो- रण्णो साधुस्स य, एत्थ अज्झयणे वण्णिज्जति, प्रायसः प्रकटार्थ एव स राजा तं साधु दृष्ट्वा परं विस्मयं गतः, अहो अस्य साधोः रूपसौभाग्य सौम्यवत्ता क्षतिमुक्ति असंगपत्ता च भोगेषु लक्ष्यते, तस्य पादौ प्रणम्य प्रदक्षिणं च कृत्वा नातिदूरे निषण्णः, ततो ब्रवीति, (कथं तरुणो रूपवान् प्रवजित: ?, साधुरुवाच- अना थोऽहं मम सुहन विद्यते, अनुकंपको वा ततो राजा ग्रहसितः, एवंगुणसमेतस्य कथं नाथो तव न विद्यते ?, अहं तव नाथो मवामि, साधुरुवाच - स्वमपि अनाथ एव मम नाथत्वं कथं करिष्यसि ?, एवं साधो राजध संवादो वर्ण्यते, जाव विहरति वसुधं विगत्पापोति ब्रवीमि नयाः पूर्ववत् ॥ विंशतितममध्ययनं महानियंठिज्जं २० ॥
उक्त विंशतितममध्ययनं इदानीं एकविंशतितमं तस्य कोऽभिसंबंध: १, विंशतितमे निग्रंथोऽभिहितः, एकविंशतितमे विविक्तचर्याऽभिधीयते स च निग्रंथो विविक्तचर्यासहित एव भवतीति, नान्यः, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं व्यावर्ण्य नामनिष्फले निक्षेपे आदाणपदेन समुदपालिज्जं नाम, अर्थतो विविक्तचर्यानामा ध्ययनमिदानीं एकविंशतितमं नामनिक्षेपं करोति 'समुद्दपालिय' मिति, 'निक्खेवे' इत्यादि ( ४२९ ) नामादिको चतुर्द्धा निक्षेपः, नामस्थापना द्रव्याणि पूर्ववत्, मावे समुद्रपालितायुर्वेदंतो भावतो तु णातन्त्रो, ततो समुट्ठितमिणं समुद्दपालिज्जमज्झयणं, उको नामनिष्पन्नो निक्षेप, इदानीं सूत्रालापकस्यावसरः अस्माद्यावत्सूत्रं निपतितं तावद्वक्तव्यं सूत्रं चेदं - 'चंपाए पालिए नाम 'मित्यादि ( ७५९ - ४८४ ) सूत्रोक्तमेवार्थं यत्पुनः निर्युक्लिकारो त्रवीति तत्पुनरुक्तं, तत् ज्ञापयति-- वैराग्यभावना येन जायते
अध्ययनं -२०- परिसमाप्तं
अत्र अध्ययन - २१- "महानिर्ग्रन्थिय" आरभ्यते
[273]
निक्षेपाः
॥२६०॥
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302