Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२७], मूलं [१२..] / गाथा ||१०४४...१०६०/१०५९-१०७५||, नियुक्ति : [४९०...४९८/४८७-४९५], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३) उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
२७
सूत्रांक [१२...]
गाथा ||१०४४१०६०||
श्रीउत्तरा इदानी सप्तविंशतितम, तस्य कोऽभिसंबंधः, पड्विंशतितमे सामाचारी अभिहितेति सप्तविंशतितमे अशठता व्यावर्णिता, निक्षेपादि चूणालाच साधुना सर्वप्रयोजनेषु कर्तव्या, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववयावप नामनिष्पने निक्षेपे | शक्षदुष्टता
खलुकिज्जमि' इत्यादि गाथाद्वयं (४९०-१५४८) व्यतिरिक्तो बलीपर्दो मायी, खुलुंका गली मरालो शठो प्रतिलोमे अविनीत A खलुंकीये . जाम इत्यादि
इत्येकार्थः, भाव खलुको प्रतिलोमो, सर्वेषु मोक्षप्रयोजनेषु खलप्रकार 'अबदाली' इत्यादि (४५२-५४८) अबदाली स्कंधानुयुगं योत्रं च | ॥२७०॥ सुविण्णासति, उन्नसति, योत्रं युगं च भांडं भनक्ति, उत्पथेन गच्छति, विषथेन-विषमेण पथा गच्छति,'जं किरदव्व ग्वुज्ज'इत्यादि
गाथाद्वय(४९३-४१५४८)गतार्थ, 'दंसमसक' इत्यादि (४९५१५४८)दंसमसकतुल्या जात्यादितुदनसीला,जलूकतुल्या दोषग्राहिनः, 5 कपिकतुल्या असमाधिकारिणः, तीक्ष्णा' निस्त्रिंशा मृदवः- अत्यंत अज्ञाः चंडा-रोषणाः मार्दविका अत्यंतमलसा, एते भाव-18
खलुका । 'जे किर गुरुपतिणीया' इत्यादि गाथात्रयं ४९६-७-८१५४८)गतार्थ,उक्तो नामनिष्पन्नो निक्षेपः, इदानी सत्रालापकस्या-11 वसर, अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं,सूत्रं चंद-'थरे गणधरे गग्गे'इत्यादि (१०४४ ५५०) स्थिरीकरणात् स्थविस, गण
धारयतीति गणधरः-गणी, गच्छआचार्य इत्यर्थ , गर्गसगोत्र इति, मन्यते त्रिकालावस्थितं जगदिति मुनिः, विशारद हेतोः, संग्रहो. जापग्रहकुशल इत्यर्थः, गणिभावं प्रति आकीर्णः, सुतरां आचार्यगुणोपेतः, ज्ञानादिसमाधिकारकः, स इदानी आचार्यः शिष्यस्योपदेशं
ददाति-बहन-रथादि तस्मिन् युक्तस्य वलीवर्दादेहित यातव्योपदेशः अभिवर्त्तते, अथ न वहते तत् तस्यैवाशोभनं भवति, 11 एवं शिष्यस्यापि संयमयोगान् सम्यग्वहतः संसारच्छेदो भवति, यः पुनः संयमयोगेषु अविनीतान खलुंकान् योजयति असौ विधि-18 ।२७०11 चोदनामपि कुर्वन् क्लिश्यति, असमाधिं च लभते, लाघवं च प्रामोति, वक्ष्यमाणवलीचर्दसदृशाः कृशिष्या भवंति, ते च इमे
दीप अनुक्रम [१०५९१०७५]]
तयRTA
अत्र अध्ययन -२७- "खलुंकिय" आरभ्यते
[283]
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302