Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२६], मूलं [१२..] / गाथा ||९९२...१०५८/१००७-१०४३||, नियुक्ति : [४८३...४८९/४८०-४८६], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१२...]
गाथा ||९९२१०५८||
---%E
श्रीउत्तरा कर्मब्राह्मणं प्राणातिपातादिविरत, वयं इमं प्रामण पशुबंधादिपापकर्मरहितं, निरतं न त प्रामणं नमः, एवं जयघोषेण वि- जयघोषस्य
वैराग्यं चूर्णी 4 जयघोपो भवति प्रतिपादितः, तस्यैव सकाशे प्रबजितः, तपः कृत्वा 'स्ववित्ता पुव्वकम्माई'इत्यादि गताथों: (९९११५३१) नयाग
२६ पूर्ववत् ।। जपणइज्जं नाम पंचवीसइममायणं ।। सामाचारी उक्तं पंचविंशतितम, इदानी पदविंशतितम, तस्य कोऽभिसंबंधः, पंचविंशतितमे ब्रमगुणा व्यावर्णिताः, पविशतितमे सामा॥२६९॥
चारी, ब्रह्मगुणावस्थितेन अवश्यमेव सामाचारी करणीया, अनेन संबंधेनायातस्यास्याप्यध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववयावर्ण्य || नामनिष्पने निक्षेपे सामाचारी निकम्वेवो सामंमि'इत्यादि गाथाद्वयं(४८३-४।५३३)व्यतिरिक्तं क्षीरशकेरादीनां सामभावो,भावसामं
इच्छामिच्छादिक, आयारे निक्खेवो'इत्यादिगाथात्रयं ४८७-८-९।५३३ व्यतिरिक्तो नामादि,नामने तिणिसलता,धोवने हरिद्रारागः, प्रवासने कपिल्लकादि,शिक्षापने शुकसारिकादि,सुकरणे सुवर्णादि लब्धि(दध्ना सा गुडा,एप द्रव्याचार, भावे दशविधसामाचार्या
चरणं, उक्तो नामनिष्पनो निक्षेपः,इदानी सूत्रालापकस्यावसरः,अस्माद्यावत् सूत्रं निपतितं तावक्तव्यं, सूत्रं चेई 'सामायारि पव
क्खामि'इत्यादि(९९२-५३४) सर्व प्रायः गतार्थ,तथापि यत् किंचिद्वक्तव्यं तदुच्यते-दिवा पौरुषिप्रमाणं छायया ज्ञायते,आसाढमासे | इत्यादि प्रयोगेण,रात्री पुनः कथं नातं तद्, उच्यते,यमक्षत्र रात्रि परिसमापयति तस्मिनक्षत्रे चतुर्भागे स्थिते प्रथमप्रहरः कालिक
श्रुते तस्य तस्मिन् स्वाध्यायः क्रियते, तस्मिन्नेव नक्षत्रे णभोमध्ये स्थिते अर्द्धरात्रः, तस्मियेव नक्षत्रे चतुर्भागे शेपस्थिते पत्रिमः ||२६९॥ प्रहरः,दशविधा सामाचारी चक्रवालसामाचारी न अत्राभिहिता, (ओघरूपा च ) तौ च आवश्यकानुसरेण ज्ञातव्याविति, नयाः पूर्ववत्, षड्विंशति-तमं सामाचारीनामकं समाप्तं ।।
--
-
दीप अनुक्रम [१००७१०४३]
-
-
-
अध्ययनं -२५- परिसमाप्तं
अत्र अध्ययन -२६- “सामाचारी" आरभ्यते
अध्ययनं -२६- परिसमाप्तं
[282]
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302