Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 280
________________ आगम (४३) प्रत सूत्रांक [१२...] गाथा ||९२१ ९४७|| दीप अनुक्रम [९३६ ९६२] + चूर्णि:) भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः मूलं [१२.. ] / गाथा ||९२१...९४७ / ९३६- ९६२||, अध्ययनं [२४], निर्युक्तिः [४५८...४६२/४५५-४५९], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः श्रीउत्तरा० चूर्णी २४ प्रवचन० ॥२६७॥ इंद्रियार्थाव्याक्षिप्तेन गंतव्यं, न च स्वाध्यायं कुर्वता गंतव्यं तन्मूर्त्तिना तदेव पुरस्कृत्य गंतव्यं । इदानीं भाषासमितिः- कोहे माणे य इत्यादि गाथाद्वयं । ९२९-३०।५१७) क्रोधादिविरहितेन उपयुक्तेन भाषा भाषणीया, तथा चोक्तं- "पुव्यं बुद्धीए पासेचा, पच्छा वकमुदाहारे" इदाणी एषणासमितिः 'गवेसणा य' इत्यादि गाथाद्वयं ( ९३१-२१५१७) अन्वेषणग्रहणपरिभोगेः त्रिभिः कारणैराहाररुपधिशय्या विशोधयेत्, उद्गमोत्पादना च गवेषणाऽभिधीयते, ततः ग्रहणं, ततः परिभोगः, चउकं विशोधयेत्, संयोजना प्रमाणं अंगारः धूमे कारणे च। इदानीमादाननिक्षेपणासामतिः "ओहो वहिदुग्गहितं" इत्यादि गाथाद्वयं (९३३-४) द्विविधो उपधिः -औषिको औपग्रहिकथ, इमं विधि प्रयुंजीत पूर्व चक्षुषा प्रतिलेख्य पश्चाद्यत्नेन मृदुना प्रमार्जयेत्। इदानीं प्रतिष्ठापना समितिः- 'उच्चारं पासवर्ण' इत्यादि गाथा (९३५/५१८) गतार्थं । उक्ताः सभितयः, इदनीं गुप्तयोऽभिधीयते, मनोगुप्तिः वचन गुप्तिः काय गुप्तिरिति, तत्र मनोगुप्तिश्चतुः प्रकारा, सत्या मृषा सत्यामृषा असत्यामृषा चेति चतुर्विधा मनोगुप्तिः, संरभसमारंभात्मकं सत्यं न चिंतयति, एवं सत्यामृषं न चिंतयति, | 'संकल्पः संरंभः परितापकरो भवेत् समारंभः । आरंभः व्यापत्तिकरः शुद्धनवानां तु सर्वेषां ॥ १ ॥ एवं वाग्गुप्तिरिति विज्ञेया, इदानीं कायगुप्तिः'ठाणे निसियणे' इत्यादि गाथाच उकं (९४४-७/५२०) स्थानं कायोत्सर्गादि, निषीदनं त्वग्वर्त्तनं ऊर्ध्वं लंघनं उल्लंघनं, उत्क्षेपणं विक्षेपणं चेत्यर्थः, इद्रियाणं युंजनं, स्थविरकल्पे जिनकल्पे वा स्थितः समारंभ आरंभ वा कार्य वर्त्तमानं निवर्त्तयेत् यत्नेन, समितयश्ररणस्य प्रवर्त्तने, गुप्तयः अशुभनिवृत्तये, ता एताः प्रवचनमातरो यः समाचरति संसाराद्विमुच्यत इति, नयाः पूर्ववत् ॥ | मार्गाख्यं २४ ॥ इदानीं पंचविंशतितमं तस्य कोऽभिसंबंधः, चतुर्विंशतितमे समितयो गुप्तयश्व व्यावर्णिताः, पंचविंशतितमे ब्रह्मगुणा व्यावर्ण्यते, तच्च ब्रह्म समितिभिर्गुप्तिभिर्विना नैव भवति, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयं पूर्ववद्ध्यावर्ण्य नामनिष्पत्रे' अध्ययनं -२४- परिसमाप्तं अत्र अध्ययन - २५- "यज्ञीय" आरभ्यते [280] गुप्तयः ॥२६७॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302