Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२३], मूलं [१२..] | गाथा ||८३२...९२०/८४७-९३५||, नियुक्ति: [४५१...४५७/४४८-४५४], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१२...]
गाथा ||८३२९२०||
केशिगौत
श्रीउत्तरा उक्तं द्वाविंशतितम, इदानीं त्रयोविंशतितम, तस्य कोऽभिसम्बन्धः, द्वाविंशतितमे धृतिश्चरणं च वर्णित, सा धृतिर्धर्मे || केशिगौतम
चूणा कर्तव्या, चरणं पुनश्चारित्रधर्म एव, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावपं नामनिप्फण्णेद समागमः २३ । निक्षेपे केसीगोतमिज्जति - 'निक्खेवो गोअमंमी चउक्कओ' ॥४५१|४५२१६४५३-४९८॥ इत्यादि गाथात्रयं गतार्थ,
उक्तो नामनिष्फण्णो निक्षेषः । इदानीं सूत्रालापकस्यावसरः, अस्माद् यावत् सूत्रं निपतितं तावदोद्धव्य, सत्रं चेदं-'जिणे पास-18 ॥२६४॥ त्ति णामे' इत्यादि (८३२-४९९) सर्व हृदि व्यवस्थाप्य यत्किचित् वक्तव्यं तदुच्यते, अस्य पार्श्वस्वामिनः केशी नाम शिष्यो, ज्ञान
चरगसंपन्नो बहुशिष्यपरिवारः श्रावस्त्यां तिंदुकनाम उद्यानं तत्र समवसृतः, अथ तस्मिन्नेव काले बर्द्धमानस्वामिनः शिष्य इंद्र भूती गौतमगोत्रः, तस्यैव नगरस्य बहिः कोष्ठकं नामोद्यानं तत्र स्थितः, द्वावपी अत्यर्थ लीनौ, मनावाक्कायगुप्तावित्यर्थः, सुसमाहिती, ज्ञानादिसमाधियुक्तावित्यर्थः, उभयोरपि शिष्याणां चिन्ता समुत्पन्ना-तुल्ये तीर्थकरत्वे किमिति शिक्षोपादाननानात्वी, अथ तौ तत्र विज्ञाय शिक्षाणां प्रवितर्कितं समागमकृतमतीको द्वावपि केशिगोतमौ पूर्वतरं ज्येष्ठ इतिकृत्वा केशी गौतमः प्रति । विनयाद् यावद् शिष्यपरिवृतो तिंदुकोद्यानमुपगतः, तस्येदानी केश्याचार्यः (स्य) अनुरूप प्रतिपत्तिं कर्तुमुद्यतः, पलालांकुशतृणानि च 3 साधुप्रायोग्यानि भूमौ निषद्यादुपरि निषा पदापयति, तो कैशीगौतमौ भ्राजेते चंद्रसूर्यसमप्रभौ । तौ समागतो ज्ञात्वा बहवः
पापंडा गृहस्था देवदानवाश्च समागताः, तयोः किल विवादो भविष्यति, ततः केशी गौतमं पृच्छति, गौतमोऽपि केशी ब्रवीति, पृच्छ पृच्छस्वेति, यमा-महाव्रतानि, तव तत्र पार्श्वस्वामिना चत्वारि महाव्रतानि अभिधीयते, तानि वर्द्धमानस्वामिना पंच, एक-18 ॥२६॥ | कार्यप्रवृत्तानां किमिति विसंवाद, कार्य मोक्षः, कशिमेवं हुवाणं गौतमः स प्रज्ञायते प्रज्ञा प्रज्ञया-ज्ञानेनालोच्य तत्वातत्यानां च
दीप अनुक्रम [८४७९३५]]
A-CORRC-R
अत्र अध्ययन -२३- “केशिगौतमिय" आरभ्यते
[277]
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302