Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 274
________________ आगम (४३) भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२१], मूलं [१२..] / गाथा ||७५९...७८२/७७३-७९६||, नियुक्ति : [४२८...४४२/४२३-४३६], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत सूत्रांक [१२...] गाथा ||७५९७८२|| A4% A A श्रीउत्तरा न तत्पुनरुक्तं , यत्संयमपुष्टिकारमेच भवति, तथा च आह- 'सज्झायज्झाणतव०' गाथा ॥ इदानीमाख्यानकप्रबंधन | समुद्रपाल"चौं तस्योत्पत्तिसंबंधि कारणं चाभिधीयते-चंपा णाम णगरी, तत्थ पालित्तो णाम सत्थवाहो, अहिंगतो जीवार्थे (दि)षु पदार्थेषु, अरहंत२० | सासणरतो, सो अनया कयाई पोएणं पत्थितो, मणिमधरिमभरिएणं, गणिमं पूगफलज्जातिफलकक्कोलादि, समुद्दतीरे पिहुंडं | महा नाम नगरं संपत्तो, तत्थ य वाणियएणं दारिया दिना, विवाहिता य, अन्नया कयाइ तं पचि आवण्णसचं घेतूण पत्थितो | नियंठिज्ज। सदेसस्स, सा समुद्दमज्झमि पसवती पुत्तं पियदसणं लक्खणजुतं, तस्स समुहपालेत्ति नामं कर्यपंचधाईहिं परिक्खिनो परिव॥२६१॥ वड्ढति, बावत्तरिकलापंडितो जातो, ततो जुष्यणपत्तस्स कुलरूवाणुसरिस चउसद्विगुणोपेतं रूचिणीनामभारियं आणावेति, सो रूविणीए सहितो दोगुंदओ व देवो भुजति भोए निरुब्बिग्गो। अह अन्नया कयाई सो ओलोयणचिहिते पासति(नगर),वझं णीणि | ज्जंतं पासेति, तं दणं सन्नी विवेगी गाणी सैकियदक्कियाणं कम्माणं जाणती फलविवाग, चरित्तावरणीयकम्माणं खओवसमे-15 णं च संबुद्धो संवेगमणुत्तरं च संपत्तो आपुच्छिऊण जणणिं णिक्खतो, खायकित्तीओ, काऊण तवच्चरणं बहूणि वासाणि सोधूय-1* किलेसो तं ठाणं संपत्तो जं संपत्ता ण सोयंति, एपोऽर्थः सूत्रेऽभिहित एव, तथापि नियुक्तिकारेणाभिहितः, द्विद्धं सुबद्धं भवतीति । इदानी सूत्रे यत्किचिद्वक्तव्यं तद्ब्रवीमि 'जहित्तु सरगंथ'।। (७५९-६८६)॥ इत्यादि,'ओहाकूत्यागे' त्यक्त्वा असद्ग्रन्थकर्म अशोभने कर्म अशुभकर्मगतिबन्धात्मक, नरकतिर्यग्योनिप्रायोग्यमित्यर्थः, तं, महान् क्लेशो यस्मिन् तं महाक्लेश, महा मोहो यस्मिस्तन्महामोह, कृष्णं कृष्णलेश्यापरिणामि, भयानक, असद्ग्रन्थं त्यक्त्या संयमपयोये स्थित्वा श्रुतधर्म अभिरुचि छा करोति, व्रतानि-महावतानि, शीलानि च उत्तरगुणानि, तानि च अभिरोचयति, तथा परीषहा सहति अहिंसयनित्यादि, सब्वेहिं दीप अनुक्रम [७७३७९६] लक-% % ES % [274]

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302