________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२१], मूलं [१२..] / गाथा ||७५९...७८२/७७३-७९६||, नियुक्ति : [४२८...४४२/४२३-४३६], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१२...]
गाथा ||७५९७८२||
A4%
A
A
श्रीउत्तरा न तत्पुनरुक्तं , यत्संयमपुष्टिकारमेच भवति, तथा च आह- 'सज्झायज्झाणतव०' गाथा ॥ इदानीमाख्यानकप्रबंधन |
समुद्रपाल"चौं तस्योत्पत्तिसंबंधि कारणं चाभिधीयते-चंपा णाम णगरी, तत्थ पालित्तो णाम सत्थवाहो, अहिंगतो जीवार्थे (दि)षु पदार्थेषु, अरहंत२० | सासणरतो, सो अनया कयाई पोएणं पत्थितो, मणिमधरिमभरिएणं, गणिमं पूगफलज्जातिफलकक्कोलादि, समुद्दतीरे पिहुंडं | महा
नाम नगरं संपत्तो, तत्थ य वाणियएणं दारिया दिना, विवाहिता य, अन्नया कयाइ तं पचि आवण्णसचं घेतूण पत्थितो | नियंठिज्ज।
सदेसस्स, सा समुद्दमज्झमि पसवती पुत्तं पियदसणं लक्खणजुतं, तस्स समुहपालेत्ति नामं कर्यपंचधाईहिं परिक्खिनो परिव॥२६१॥
वड्ढति, बावत्तरिकलापंडितो जातो, ततो जुष्यणपत्तस्स कुलरूवाणुसरिस चउसद्विगुणोपेतं रूचिणीनामभारियं आणावेति, सो रूविणीए सहितो दोगुंदओ व देवो भुजति भोए निरुब्बिग्गो। अह अन्नया कयाई सो ओलोयणचिहिते पासति(नगर),वझं णीणि | ज्जंतं पासेति, तं दणं सन्नी विवेगी गाणी सैकियदक्कियाणं कम्माणं जाणती फलविवाग, चरित्तावरणीयकम्माणं खओवसमे-15 णं च संबुद्धो संवेगमणुत्तरं च संपत्तो आपुच्छिऊण जणणिं णिक्खतो, खायकित्तीओ, काऊण तवच्चरणं बहूणि वासाणि सोधूय-1* किलेसो तं ठाणं संपत्तो जं संपत्ता ण सोयंति, एपोऽर्थः सूत्रेऽभिहित एव, तथापि नियुक्तिकारेणाभिहितः, द्विद्धं सुबद्धं भवतीति । इदानी सूत्रे यत्किचिद्वक्तव्यं तद्ब्रवीमि 'जहित्तु सरगंथ'।। (७५९-६८६)॥ इत्यादि,'ओहाकूत्यागे' त्यक्त्वा असद्ग्रन्थकर्म अशोभने कर्म अशुभकर्मगतिबन्धात्मक, नरकतिर्यग्योनिप्रायोग्यमित्यर्थः, तं, महान् क्लेशो यस्मिन् तं महाक्लेश, महा
मोहो यस्मिस्तन्महामोह, कृष्णं कृष्णलेश्यापरिणामि, भयानक, असद्ग्रन्थं त्यक्त्या संयमपयोये स्थित्वा श्रुतधर्म अभिरुचि छा करोति, व्रतानि-महावतानि, शीलानि च उत्तरगुणानि, तानि च अभिरोचयति, तथा परीषहा सहति अहिंसयनित्यादि, सब्वेहिं
दीप अनुक्रम [७७३७९६]
लक-%
%
ES
%
[274]