Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 264
________________ आगम (४३) भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१९], मूलं [१२..] | गाथा ||६०१...६९८/६१४-७१२||, नियुक्ति : [४०५...४२१/४०५-४१९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत सूत्रांक [१२...] गाथा ||६०१६९८|| महा नियंठिज्ज श्रीउत्तरायव्यो, पर्यन्तकालो पुरा लघुवयस एव, यद्वा युष्माकं पश्चात्पुरतो वा, परित्यज्य, शेषं तावदेव जायते इति, नयाः पूर्ववत् । एको. निग्रन्थचूर्णी नविंशतितमं मृगापुत्रीयं समाप्तम् ।। २९ । २० निक्षेपाः दाणिं विंशतितम, तस्य कोऽभिसम्बन्धः , एकोनविंशतितमे अप्रतिकर्मशरीरता व्यावर्णिता, विंशतितमे महानिर्ग्रन्थत्वमिति व्यावर्ण्यते, अप्रतिकर्मशरीरश्च महानिर्ग्रन्थो भवतीत्यनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्वथा | वर्ण्य नामनिष्पने निक्षेपे महानियंठिज्ज, खुड्डगणियंठिज्ज भण्णति, क्षुल्लके अज्ञाते नो महान्तं ज्ञायते ततो क्षल्लकज्ञापनार्थ ।। ॥२५॥ 'नाम ठवणा०॥४२२.४६६॥इत्यादि, नामक्षुल्लक क्षुल्लक इति यस्य नाम, स्थापनाक्षुल्लकः असद्भावे अक्षादि, सद्भावे काष्ठका दिक्षुल्लकस्थापना, द्रव्यक्षुल्लकं ज्ञशरीरभव्यशरीरण्यतिरिक्तं सचित्तादि, सचित्तं प्रथमसमयोत्पन्न सूक्ष्मपनकजीवशरीरं, अचिनं परमाणु, मिथ तस्य पनकशरीरस्य परित्यागकाले केचित् सचित्ताः केचिदचित्ताः शरीरप्रदेशाः, क्षेत्रे क्षुल्लक आकाशप्रदेश, | यस्मिन् वा क्षेत्रे भुल्लकं व्यावयेते, योगः व्यापारः, स च शैलश्यवस्थायां क्षुल्लको भवति, भावानामौपशमिक एव क्षु|ल्लका, सर्वस्तोक इत्यर्थः, एतेसिं क्षुल्लकाना प्रतिपक्षे महंतगा होति, महंतशब्दोऽपि व्याख्यात एव । इदानीं नियंठशब्दस्य नि-18 क्षेप:-'निक्वेवो नियंठंमि०४२३-४६६।।इत्यादि, गाथाद्वयं गतार्थ, भावनिम्रन्थः पंचविधा पुलाकः बकुशः कुशीलः निग्रन्थः स्नातको, निर्ग्रन्थः स च पंचविधः एभिर्वक्ष्यमाणैः द्रव्यैरनुगन्तव्यः, तानि चामूनि-'पण्णवण वेय रागे' इत्यादि गाथात्रयस ॥२५॥ | गृहीतानि ।। ४२५१४२६१४२७-४७१, प्रज्ञापना-एषां पुलाकादीनां स्वरूपकथन, पुलाको पंचविहो पण्णचो, तंजहा-णाणपुलाए देसणपुलाए चरित्रपुलाए लिङ्गपुलाए अहामुहमपुलाए णाम पंचमो, तत्थ णाणपुलाओ ज्ञानस्य विराधनां करोति, कध, HAI-MAC4%AC-90sal SCI- दीप अनुक्रम [६१४७१२] - - -- अध्ययनं -१९- परिसमाप्तं अत्र अध्ययन -२०- "महानिर्ग्रन्थिय" आरभ्यते [264]

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302