Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 268
________________ आगम (४३) प्रत सूत्रांक [१२...] गाथा ||६९९ ७५८|| दीप अनुक्रम [७१३ _७७२] भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२०], मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [४२२...४२७/४२०-४२२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः श्रीउत्तरा० चूण २० महा नियंठिज्जं ॥२५५ ।। दब्बलिंगं पद्दुच्च सलिंगे वा अनलिंगे वा होज्जा, भावलिंगं पडुच्च पियमा सलिंगे होज्जा, एवं जाव सिणातो । पुलातो कहिं सरीरेहिं होज्जा, तीहिं ओरालियांतेयाकम्मएहिं वउसपडिसेवगाणं बेडत्रियं अन्महियं, कसायकुसीलो पंचहि सरीरेहिं भयजाए, नियंठसिणाता जहा पुलाओ । पुलाओ कि कम्मभूमिए होज्जा० १, जम्मणं संतिभावं पडुच्च कम्मभूमिए होज्जा, जो अकम्मभूमीए होज्जा, एवं सेसावि, साहारणं पडुच्च कम्मभूमीए वा होज्जा अकम्मभूर्माए वा होज्जा, (पुलाओ कंमि काले होज्जा १ जम्मणं संतिभावं च पडुच्च सुसमदूसमाए दूसमसुसमाए दुसमाए) एवं सेसावि, साहरणं पडुच्च (छसुवि, जम्मेणं), सुसमदुस्समाए दूसमसुसमाए दूसमाए तिसुवि कालेसु होज्जा, उस्सप्पिणीए जम्मणं पटुच्च दुस्तमसुसमाए सुसमदुस्समाए य दोसु कालेतु होज्जा, महाविदेहे चतुर्थप्रतिभागे सर्वकालमेव भवेज्जा, संतिभावं पडुच्च पढमदुर्ग छट्टो य कालो य पडिसिज्झति, सेसेसु होज्जा, जम्मणं जंमि काले जन्मोत्पत्तिः, संविभावो यस्मिन् काले विद्यमानत्वं एवं बउसकुसील नियंठसिणायावि साहारणं पटुच्च सव्वत्थ होज्जा, णवरं नियंठसिणाताण साहरणं णत्थि । पुलाए कालगते समाणे कहिं उववज्जेज्जा ?, जहणेणं सोहम्मे कप्पे, उक्कोसेणं सहस्सारे, बउसपडिसेवगाणं जहणेणं तं चैव, उक्कोसेणं अच्चुते कप्पे, कसायकुसीले जहणणं तं चैव, उक्कोसेणं अच्चुते कप्पे, कसायकुसीले जहणणं तं चैव उक्कोसेणं अणुत्तरोबवाइएसु, नियंठस्स सव्वाए, पडिसेवित्ता अहमिंदत्ताए उववज्जेज्जा, सिणातो सिद्धिगतीए उववज्जेज्जा, पुलाए देत्रेसु उववज्जेज्जा, पुलाए देवेसु उववज्जमाणे किं इंदत्ताए सामाणियत्ताए तायत्तीसत्ताए लोकपालचाए अहमिंदत्ताए उववज्जेज्जा १, अविराधणं पडुच्च एतेसु सन्देसु उववज्जेज्जा अहमिदवज्जं, विराहणं पटुच्च अण्णतरेसु उबवज्जेज्जा, एवं बउसपडिसेवगावि, कसायकुसीले अहमिंदत्ताए उववज्जेज्जा, णियंठे अजहण्णमणुक्को सेणं [268] 56-964 % %% पुलकादिस्वरूपं. ॥२५५॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302