Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||६९९
७५८||
दीप
अनुक्रम
[७१३
७७२]
भाग-7 “उत्तराध्ययन”- मूलसूत्र-४ (निर्युक्तिः
+ चूर्णि:)
अध्ययनं [२०],
मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [ ४२२...४२७/४२०-४२२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३] मूलसूत्र -[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
२०
श्रीउत्तरा० २) कालविनयबहुमानादीनि न सम्यक्करोति, तथा ज्ञानस्य ज्ञानिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं ज्ञानं पुलाकीकरोति, चण निस्सारीकरोतीत्यर्थः एवं सर्वत्र, दर्शन पुलाए शंकादिदोषसहितं दर्शनं धारयति, गुणाश्रोपबृंहणादयः, नात्र सम्यक्करोति, तथा दर्शनिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं दर्शनं पुलाकीकरोति, चरिचपुलाओ चारित्रस्य देहे देशस्य खण्डनं सर्वखंडणं वा करोति, तथा चारित्रस्य चारित्राणां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं चारित्रं पुलाकीकरोति, लिंगपुलाओ लिंगं-रजोहरणमुखवत्रिकाणि तं अविधीए अणादरेण वा धारयति, निन्दाप्रद्वेष मत्सरादीनि (वा) करोति, एवं दर्शनं पुलाकीकरोति- निस्सारीकरोति, अहासहुमताए एषां चतुर्णामपि सूक्ष्मान् अतिचारान् करोति, एवं पुलाकी व्याख्यातः । बउसे पंचविहे पण्णचे, तंजा-आभोग उसे अणाभोगवउसे संबुडवउसे असंबुडबउसे अहासुडुमबउसे णाम पंचमे, बकुस इति किमुक्तं भवति ? - रागेण सरीरोपकरणादिषु विभ्रूषां करोति, शरीरे देशस्नानं सर्वस्नानं वा करोति, केशादिषु संयमनं वा करोति, शरीरस्य वर्णरूपगन्धादि वा करोति, तथा आभोगेन जानं करोति आभोगबकुशः, अनाभोगेन अजानन्- अज्ञानीभूत्वा करोति अनाभोगकुशः, संवृत्तः सन् करोति, चारित्रावरणीयकर्मोदयात्, असंवृतवकुशः, असंवृतो वा करोति असावसंवृतबकुशः, अथाप्य (यथा) सुमं वा यत्किचित्तावन्मात्रं करोति, एवं उपकरणवसत्यादिषु करोति । कुसीले दुविहे पण्णत्ते, तंजहा-पडिसेवणकुसीले कसायकुसीले य, पडिसेवणकुसीले जहा पुलाए, नवरं कुशीलशब्दोच्चारणं कर्त्तव्यं, कुत्सितं शीलं कुशीलं मूलोत्तरगुणेषु कषायकुशले पंचविधे चैव जदा पुलाए, नवरं कषायशब्दोच्चारणं कर्त्तव्यं, कषायानुगतं शीलं । नियंठे पंचविहे पण्णत्ते, तंजहा- पढमसमयनियंठे अपढमसमयनियंठे चरमसमयनियठे अचरमसमयनियंठे आहामुदुमणियंठे णामं पंचमं, निर्गतग्रन्थो निर्ग्रन्थः, कर्म्माष्टविधं मिथ्यात्वाविरति दुष्टयोगाश्च,
महा
नियंठिज्ज
॥२५२॥
[265]
पुलाकादीनां प्ररू पणादीनि.
॥२५२॥
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302