________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||६९९
७५८||
दीप
अनुक्रम
[७१३
७७२]
भाग-7 “उत्तराध्ययन”- मूलसूत्र-४ (निर्युक्तिः
+ चूर्णि:)
अध्ययनं [२०],
मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [ ४२२...४२७/४२०-४२२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३] मूलसूत्र -[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
२०
श्रीउत्तरा० २) कालविनयबहुमानादीनि न सम्यक्करोति, तथा ज्ञानस्य ज्ञानिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं ज्ञानं पुलाकीकरोति, चण निस्सारीकरोतीत्यर्थः एवं सर्वत्र, दर्शन पुलाए शंकादिदोषसहितं दर्शनं धारयति, गुणाश्रोपबृंहणादयः, नात्र सम्यक्करोति, तथा दर्शनिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं दर्शनं पुलाकीकरोति, चरिचपुलाओ चारित्रस्य देहे देशस्य खण्डनं सर्वखंडणं वा करोति, तथा चारित्रस्य चारित्राणां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं चारित्रं पुलाकीकरोति, लिंगपुलाओ लिंगं-रजोहरणमुखवत्रिकाणि तं अविधीए अणादरेण वा धारयति, निन्दाप्रद्वेष मत्सरादीनि (वा) करोति, एवं दर्शनं पुलाकीकरोति- निस्सारीकरोति, अहासहुमताए एषां चतुर्णामपि सूक्ष्मान् अतिचारान् करोति, एवं पुलाकी व्याख्यातः । बउसे पंचविहे पण्णचे, तंजा-आभोग उसे अणाभोगवउसे संबुडवउसे असंबुडबउसे अहासुडुमबउसे णाम पंचमे, बकुस इति किमुक्तं भवति ? - रागेण सरीरोपकरणादिषु विभ्रूषां करोति, शरीरे देशस्नानं सर्वस्नानं वा करोति, केशादिषु संयमनं वा करोति, शरीरस्य वर्णरूपगन्धादि वा करोति, तथा आभोगेन जानं करोति आभोगबकुशः, अनाभोगेन अजानन्- अज्ञानीभूत्वा करोति अनाभोगकुशः, संवृत्तः सन् करोति, चारित्रावरणीयकर्मोदयात्, असंवृतवकुशः, असंवृतो वा करोति असावसंवृतबकुशः, अथाप्य (यथा) सुमं वा यत्किचित्तावन्मात्रं करोति, एवं उपकरणवसत्यादिषु करोति । कुसीले दुविहे पण्णत्ते, तंजहा-पडिसेवणकुसीले कसायकुसीले य, पडिसेवणकुसीले जहा पुलाए, नवरं कुशीलशब्दोच्चारणं कर्त्तव्यं, कुत्सितं शीलं कुशीलं मूलोत्तरगुणेषु कषायकुशले पंचविधे चैव जदा पुलाए, नवरं कषायशब्दोच्चारणं कर्त्तव्यं, कषायानुगतं शीलं । नियंठे पंचविहे पण्णत्ते, तंजहा- पढमसमयनियंठे अपढमसमयनियंठे चरमसमयनियठे अचरमसमयनियंठे आहामुदुमणियंठे णामं पंचमं, निर्गतग्रन्थो निर्ग्रन्थः, कर्म्माष्टविधं मिथ्यात्वाविरति दुष्टयोगाश्च,
महा
नियंठिज्ज
॥२५२॥
[265]
पुलाकादीनां प्ररू पणादीनि.
॥२५२॥