________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||६९९
७५८||
दीप
अनुक्रम
[७१३
_७७२]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२०],
मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [४२२...४२७/४२०-४२२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
२०
महा
नियंठिज्जं
॥२५३॥
यद्वा ग्रन्थो बाह्योऽभ्यन्तरथ, बाह्यः खजनबान्धवधनकनकरजतादि, अभ्यन्तरः क्रोधादि, अस्माद् ग्रन्थान्निर्गतो निर्ग्रन्थः, असौ प्रथमसमयोत्पन्नः प्रथमसमयनिर्ग्रन्थोऽभिधीयते, आहासुहुम नियंठो निर्ग्रन्थत्वं यत्किचित्तावन्मात्रेण वर्त्तते । सिणाते पंचविहे पण्णते, तं० -अच्छवी असबले अकम्मंसो संसुद्धणाणदंसणधरे अरहा जिणो केवली अपरिस्सावी, छवि-सरीरं, नास्य छवि विद्यत इति अच्छवि, कथं १, यथा नास्य शरीरे मनागवि मूर्च्छा विद्यते, परित्यक्तशरीर इत्यर्थः, न चान्यशरीरप्रतिबन्धकः १, अशवलः शुभाशुभकर्म्मविप्रमुक्तः २, घातिकर्माणि प्रति नास्य स्तोकोऽपि कर्म्मबन्धो विद्यत इति अकमांशः, धातिकर्माण्येव प्रति३, संशुद्धज्ञानदर्शनघरः क्षायिकज्ञानदर्शनधर इत्यर्थः ४, देवासुरमनुजेभ्यः पूजामईतीति अरह, क्रोधादिजयाज्जिनः, केवलं- सम्पूर्ण ज्ञानदर्शनं धारयतीति केवली, नास्य ज्ञानदर्शनसुखानि परिश्रवन्तीति अपरिश्रावी५ । पुलाकादीनां स्वरूपकथनमुक्तम्, इदानीं तेषामेव पुलाकादीनां | वेदचिंता - ते हि किं सवेदका अवेदका इति ?, वेदास्त्रयः- स्त्रीपुंनपुंसका इति, पुलाए सवेदए, गो अवेदए, जइ सवेदए कि थिअवेदए पुरिसवेदए नपुंसवेदए !, णां इत्थीवेदए, पुरुषवेद वा णपुंसगवेदए वा होज्जा, बउसा पडिसेवगा तीहिवि सवेदए होज्जा, कसायकुसीलए सवेदए अवेदए उवसन्तवेदए वा खीणवेदए वा होज्जा, सवेदए तीहिंपि वेदेहिं वा होज्जा, नियंठो स वेदए अवेदए होज्जा, जति अवेदए उवसंतवेदए वा खीणवेदए, जह सवेदए तीहिंपि सवेदए, सिणायए अवेदर खीणवेदए होज्जा। पुलाकादयः सरागा वीतरागाः इति प्रश्नः १, पुलाए सरावो, ण वीतरागो होज्जा, एवं जाव कसायकुसीले नियंठे णो सरागो होज्जा, वीतरागे होज्जा, उवसंतवीतरागे खीणवीतरागो वा होज्जा, सिणाते खीणवीतरागे नियंठे होज्जा । पुलाकादयः किं स्थितकल्पे अस्थितकल्पे भवन्तीति प्रश्ने, कः स्थितकल्पे १, पुरिमपश्चिमानां तीर्थकराणां तीर्थेषु नियमात् क्रियते अयं कल्पः
[266]
पुलकादिस्वरूपं.
॥२५३॥