________________
आगम
(४३)
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२०],
मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [४२२...४२७/४२०-४२२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
प्रत
सूत्रांक
[१२...]
२०
गाथा ||६९९- महा
७५८||
दीप
अनुक्रम
[७१३
_७७२]
श्रीउत्तरा०
नियंठिज्ज
॥२५४॥
ततः स्थित कल्पोऽभिधीयते, शेषाणां अनियतः स चायं आचे लवकुदेसिय सज्जायर रायपिंड कितिकम्मा बत जेड पडिक्कमणे मासं पज्जोसवणकल्पे ।। १ ।। कल्पशब्दच करणे वर्त्तते यथोक्तं "सामर्थ्य वर्णना काले, छेदने करणे तथा । औपम्यै चाधिकारे (वासे) च, कल्पशब्दं विदुर्बुधाः || १ ||" पुलाकादयः सर्वेऽपि स्थितकल्पे अस्थितकल्पे वा भवतीति, अथवा कल्पसामान्यात् पुलाए किं जिणकप्पे थेरकप्पे कप्पातीते वा होज्जा', णो जिणकप्पे, णो कप्पातीए, थेरकप्पे होज्जा, चउसे पडिसवणाकुसले य जिनक थेरकप्पे वा होज्जा, णो कप्पातीते, कसायकुसीले तिहिवि होज्जा, नियंठे सिणातो कप्पतीते, पुलाए सामाईयसंजरण वा छेदोवद्वावणियातो वा होज्जा, सेसेसु पडिसेधो, एवं बउसपडिसेवगावि, कसायकुसीलो आइल्लेसु चउस संजमेसु होज्जा, गो अहक्खाए, नियंठविणायगा णियमा अहक्खातसंजमे होज्जा । पुलाए कि पडिसेबर अपडिसेबए ?, णियमा पडिसेवते, जति पडिसेवए मूलगुणपडिसेबर उत्तरगुणपडिसेबर १, मूलगुणेसु पंचन्हं महन्त्रयाणं अन्नपरं पडिसेविज्जा, उत्तरगुणेसु दसविहस्स पच्चक्खाणस्स अनतरं पडिसेविज्जा, बउसे उत्तरगुणपडि सेवए नो मूलगुणपडिसबए, पडिसेबणाकुसीले जहा पुलाए, उवरिल्ला तिष्णिवि अपडि सेवगा । पुलाए कतिहिं णाणेहिं होज्जा १, दोहिं वा तीहिं वा, चउसपडिसेवगादि, एवं कसायकुसीले णियंठया दोहिं वा | तीहिं वा चउहिं वा होज्जा, पुलाओ न अपुब्वाई अहिज्जेज्जा, बडो जहणेणं अह पवयणमाताओ उक्कोसेणं दस पुत्राई अहिज्जेज्जा, एवं पडिसेबओऽवि, कसायकुसीलो णियंठो य जहणेण अह पवयणमाताओ उक्कोसेणं चोदस पुय्वाई अहिज्जेज्जा, सिणातो सुयवतिरितो । पुलाओ तित्थे होज्जा, गो अतित्थे, एवं बउसपडिसेवगावि, कसायकुसीलो तित्थे वा अतित्थे वा होज्जा, जति अतित्थे तित्थकरो वा पत्तेयबुद्धो वा होज्जा एवं नियंठसिणायावि। पुलाओ कि सलिंगे होज्जा अण्णेसिं लिंगे वा होज्जा ?,
[267]
पुलकादिस्वरूपं.
॥२५४॥