Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१७], मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||, नियुक्ति : [३८६...३९१/३८६-३९१], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१२...] गाथा ॥५२७५४७||
१७
श्रीउत्तरा० अब्रह्म परिग्रहः, क्रियते, तानि च शब्दादीनि पापस्थानानि अभिधीयते, कारणे कार्योपचारः, तैः पापं बध्यते इति, ततस्तानि || चूणा पापस्थानानि अभिधीयते, यानि च सूत्रोक्तानीति, इदानीं श्रमणशब्द:-समणे चउक्कनिक्खेवो' ॥ ३८८-४३२ ॥
निक्षेपः इत्यादि, तस्य चतुष्को निक्षेपः, नामादि, नामस्थापने पूर्ववत्, द्रव्यश्रमणः निणवादि, भावश्रमणो ज्ञानी चरित्रयुक्तश्च | पापश्रम.
'जे भावा० ॥३८९-४३६ ।। इत्यादि, 'एयाई पावाई० ॥ ३९१-४३६ ॥ इत्यादि, एतद्गाथाद्वयं गतार्थ, ये भावाश्चाशोभना ॥२४४॥ इहाध्ययने वर्णिताः तान् सेवमानो पापश्रमणोऽभिधीयते, उक्तो नामनिप्फण्णो निक्षेपः । इदानीं सूत्रालापकस्य विषयो,
अस्माद् यावत् सूत्रानुगमे सूत्रमुच्चारणीयं, एतत् पूर्ववद् द्रष्टव्यं, सूत्रं चेदं-'जे केह उ (मे) पब्बडए.' ।। ५२७-४३६ ।। इत्यादि, यः कश्चित् प्रबजितः अनिर्दिष्टस्वरूपः तस्येदं विशेषणं, निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थविप्रमुक्तः, बाह्यो ग्रन्थः द्विपदच| तुष्पदहिरण्यसुवर्णादिकः, अभ्यन्तरः क्रोधादि, श्रमणधर्म श्रुत्वा 'विनयोपपन्नो' ज्ञानदर्शनचारित्रउपचारविनयसम्पन्नो इत्यर्थः, 'सदर्लभ लभेज्जा (लहिउं) बोधिलाभ' संवेगवैराग्यसंम्पन्नः संयम प्रति यतितमारब्धः, स एवंगणविशिष्योऽपि भूत्वा
चरित्रावरणीयकर्मोदयात सीदितुमारब्धः यथामुखं विहरति, तत्र चोदित:--कि स्वाध्यायादि न करोति ?, पश्चात सीदतां यानि जीवचनानि तान्यसौ वक्तुमारब्धः 'सिज्जा दढा० ॥२२८-४३६।। इत्यादि, शय्या-वसतिः, सा च मे दृढा निरूप्यते, तथा निरसं MITR४॥
पावरणाणि च विद्यन्ते, अन्नपानादि च लभ्यते, न कश्चिदतिशयो विद्यते, न च बहुथुताल्पश्रुतयोः कश्चिद्विशेषः, ततः किं मम 18] गलतालुविशोषणेण, निर्धर्मवचनमेतत, पापश्रमणोऽपि स एव अभिधीयते, एतानि च पापानि कुर्वन् पापश्रमणोऽभिधीयते । 'जे
केइ उ' ॥५२६-४३६।। इत्यादि, निद्राशील निद्रास्वभावः, निद्रां प्रकामशः सेवते, भुक्त्वा पीत्वा च निरपेक्षं स्वपिति, न स्वा |
दीप अनुक्रम [५३९५५९]
PRATEEcit:
[257]
Loading... Page Navigation 1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302