Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१६], मूलं [२-१२/५११-५३८] / गाथा ||५१०-५२६/५११-५३८||, नियुक्ति : [३७९...३८५/३७९-३८५], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
पापनिक्षेपः
प्रत सूत्रांक [२-१२]
गाथा ||५१०५२६||
१७
A
भीउत्तरा० गलतस्नेह तैलघृतादिभिः । तथा अतिमात्रं यावत् आहारो नाभ्यवहरणीयः, अतिमात्राया अग्रणीतस्य कस्मादम्यवहरणं न चूर्णी |
| क्रियते ?, उच्यते-पूर्वोक्तदोषजालभयादेव, तथा विभूपापि शरीरवस्त्रादिषु न करणीया, किमिति !, विभूषितशरीराः स्त्रीणां अ-1
HIभिलपणीया भवंति ततस्तदेव दोपजालमाप्नोति । तथा-शब्दरूपरसगन्धस्पर्शेषु यः सक्ति न करोति स निग्रन्या भवति, कध-1 पापश्रमः
| मिति चेत्, उच्यते--शब्दादिपु प्रसक्तस्य तदेव पूर्वोक्तं दोषजालमापद्यते । इदानीं एतदेवार्थः श्लोकः प्रदर्शयति । नयाः पूर्ववत् ।। उक्तंभचेरसमाहिठाणं षोडशमध्ययनामिति ।।
दाणि सप्तदशं, तस्य कोऽभिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च सम्बन्धः त्रिविधः, तद्यथा-'सूत्रप्रकरणाध्यायः' इत्यादि, सूत्रप्रकरणसम्बन्धी उद्यौ, अध्यायसम्बन्धः षोडशमे दश ब्रह्मस्थानानि वर्णितानि तैः सम्प्रयुक्तः सुश्रमणो भवति, एवं श्रमणेन | कर्तव्यमिति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावण्यंते,नामनिष्फण्णे निक्षेपे पावसमणिज्जति पापशब्दो निक्षेप्तव्यः, श्रमणशब्दश्च, पाये छक' मित्यादि(३८५-४३१) पापशब्दस्य पदको निक्षेपः, नामादि, नामस्थापने पूर्ववत । द्रव्यपापं आगमनोआगमान्यां, आगमतः पापपदार्थज्ञः अनुपयुक्तः, नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तः सचित्तादि, सचित्तं द्विपदादि, द्विपदानां पापमनुष्यादि, पापः पापसमाचारः, अशोभनसमाचार इत्यर्थः, एवं सर्वत्र पापं अशोभनमाभिधीयते, | चतुष्पदानां शृगालादि, अपदानां विषवृक्षकिंपाकफलादि, अचिचानि एतान्येव जीवरहितानि, मिश्राणि एषामेव भागो जीव| सहितः भागो जीवरहितमिति, क्षेत्रपापं नरकानि, यस्मिन् वा क्षेत्र नरकादिकं वर्ण्यते, कालपापं अतिदुम्समादि, यस्मिन् वा | काले पापं वयते । 'भावे पावं इणमो० ॥ ३८७-४३२ ॥ इत्यादि, भावपापं इमं प्राणातिपात: मृषावादः अदचादानं |
दीप अनुक्रम [५११५३८]
Lik*-*
॥२४३॥
1ASI
अध्ययनं -१६- परिसमाप्तं
अत्र अध्ययन -१७- "पापश्रमणिय" आरभ्यते
[256]
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302