Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 260
________________ आगम (४३) प्रत सूत्रांक [१२...] गाथा ||५२७ ५४७|| दीप अनुक्रम [ ५३९ ५५९] भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९|| निर्युक्तिः [३८६...३९१/३८६-३९१], अध्ययनं [१७], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः श्रीउत्तरा० चूर्णौ १८ संयतीया. ॥२४७॥ करोति, एवं संयमं प्रति सीदन् पापो भवति 'संनाहपिंडे ० ॥ ५४५-४३६ ॥ इत्यादि, सन्नायपिंडं जेमेह जिह्वेन्द्रियासक्तः, सुखासक्तसमुदानं भिक्षापर्यटनं नेच्छति, एतच्च एतद्वयमपि न भवति, तथा गृहस्थासनानि नित्यं सेवति यः असौ पापो भवति । 'एयारिसे० ॥ ५४६।५४७-४३७ ॥ इत्यादि, वृत्तद्वयं ईदृश: 'पंच कुसीलसंवृत्तः' पंच इति पासत्थोसष्णकुसीलणितिय संसक्तरूवधरा इत्यर्थः, मुनीनां प्रवराणां हिडिमो निकृष्टो जघन्य इत्यर्थः एवंप्रकारस्य आत्मा साधुलोके विषममिव गर्हितो भवति, नासौ इहलोके पूज्यः, नापि परलोके, यः पुनरेतान् दोषान् वर्जयति यदा स सुत्रतो भवति मुनीनां मध्ये, तस्यात्मा साधुलोके अमृतमिव पूज्यते, अमृतं कियद्वर्णगन्धरसोपेतं वर्णबलपुष्टिसौभाग्यजननं सर्वरोगनाशनं अनेक गुणसम्पन्नं कल्पवृक्षफलवद मृतमभिधीयते, एयत्थविशिष्ट इहलोकं परलोकं च आराधयतीति । इति परिसमाप्तौ उपप्रदर्शने च, गुरूपदेशात्, न स्वाभिप्रायेणेति । नयाः पूर्ववत् ॥ इति पापसमणं नाम सप्तदशमध्ययनमिति १७ ॥ उक्तं सप्तदशमध्ययनं इदानीमष्टादर्श, तस्य कोऽभिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च त्रिविधः, तद्यथा- 'सूत्रप्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धौ ऊह्यौ, अध्यायसम्बन्धः सप्तदशमे पापश्रमणो व्यावर्णितः, इह पुनरष्टादशमे सुश्रमणो व्याव यते अनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्फल्ने निक्खेवे संजईज्जे, 'निक्खेवो संजइज्जमि० ॥३९१-४३८॥ इत्यादि, संजयशब्दस्य चतुर्विधो निक्षेपः नामादि, यावत् शशरीरभव्यशरीरव्यतिरिक्तः त्रिविधः, एकभविकादि, भावसंजओ आगमतो नोआगमतो य, 'संजयनामं गोयं वेयंतो० ॥ ३९३ ४३८॥ इत्यादि, उक्तो नामनिष्पन्नो निक्षेप: । इदानीं सूत्रालापक इति, अस्माचावज्ज्ञेयं यावत् सूत्रं - 'कंपिल्ले नयरे० ' ॥५४८ || इत्यादि, नियुक्तिगाथाः सूत्रगाथाश्च अध्ययनं -१७- परिसमाप्तं अत्र अध्ययन - १८- "संयतीय" आरभ्यते [260] संयताघिकारः ॥२४७॥

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302