Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 258
________________ आगम (४३) भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१७], मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||, नियुक्ति : [३८६...३९१/३८६-३९१], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत श्रीउत्तरा चूर्णी १७ सूत्रांक [१२...] गाथा ॥५२७५४७|| पापश्रमः ॥२४॥ ध्यायादि करोति, असौ निद्राप्रमादे वर्तमानः पापश्रमणो भवति । आयरिय०॥५३०-४३६।।इत्यादि, श्रुतं विनयं च यैः शिक्षा-15 पितः तानेव खिंसति-परिभवति बाल:-अज्ञः,असावपि पापो भवतीति । आयरिय० ॥५३१-४३६॥इत्यादि, तथा आचार्योपाध्या-18 पापश्रमणं ४२५शा इत्यादि तथा आचापापाच्या लक्षणानि यानां सम्यक प्रतिपत्ति न करोति, यश्च न सम्यक् प्रतिपूजयति, स्तब्धश्च भवति,असौ पापो भवति। संमद्दमाणे०॥५६२-४३६॥ इत्यादि, तथा जीयेषु च यः निरपेक्षः सन् संमर्दयन् अणायुत्तो गच्छति, पाणिग्रहणाद्द्वीन्द्रियादयः प्रसाः परिगृहीता, चीजहरितग्रहणात् स्थावराः, यश्च असंयतः संयत इति आत्मानं मन्यते असावपि पापो भवति । 'संधारं०॥५३३-४३६।। इत्यादि। संथारे यत्र सुप्पते, फलग-शयन उपविशनं बा, पीढं उपविशनमेव, निषद्या पायकंबलादि वा,एतत् सर्व अपमज्जित्ता आरुभती,तथा| ग्रहणं स्थापनं अपमज्जित्ता यः करोति स पापो भवति। दवदवस्स०॥५३४.४३६।।इत्यादि,निक्कारणमेव त्वरितगामी, युगान्त- | रप्रलोकी उपयुक्तश्च न भवतीत्यर्थः, तथा प्रमत्तश्च अन्यतरेण प्रमादेन पुनः पुनर्भवति, उल्लंघनं पाटनमन्यतरस्य सत्चविशेषस्य रोपाविष्टः करोति, चंडो-रोषणः, नित्यं रोषणशीलच यः स पापो भवति । पहिलेहेइ०५३५-४३६||इत्यादि, तथा प्रतिलेखना | च यः करोति प्रमत्तः, अन्यतरेण प्रमादेन, पादकंवलादि च न प्रतिलेखयति, तदपि दोषदुष्टं अणायुक्तं प्रतिलेखयति यः स पापो भवति । 'पडिलेहेइ० ॥५३६|| इत्यादि, तथा प्रतिलेखयति प्रमत्तः, किंचिन्मनोहरकलरिभितादि शब्दं श्रुत्वा गुरुणा णोदितः, अज्जो न वट्टति, ततस्तमेव गुरुं परिभवति यः स पापो भवति । बहुमाई.॥५३७-४३६।।इत्यादि, बहुमायी-सर्वत्र प्रयोजनेषु मायया व्यवहरति, न सुद्धहदयः, प्रकर्षण मुखेन अरिमावहतीति मुखरी, तादृशं भाषते येन सर्व एव अरिर्भवति, तथा स्तब्धः15 ॥२४५॥ | लुब्धश्च, यथा मायया क्रोधेन मानेन लोभेन च न क्वचित् किंचित्करोति निग्रह, एतदुक्तं भवति-सर्वमेव प्राणातिपातादि करोती % दीप अनुक्रम [५३९५५९] 94% %2.0 [258]

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302