Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 253
________________ स्थान आगम भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) (४३) | अध्ययनं [१६], मूलं [२-१२/५११-५३८] | गाथा ||५१०-५२६/५११-५३८|| नियुक्ति : [३७९...३८५/३७९-३८५], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत सूत्रांक श्रीउचराना (स्थान)शब्दस्य पञ्चदशप्रकारो निक्षेप नामं ठवणा०॥३८५-४२२॥इत्यादि,नामस्थापना यो यस्य नाम्नः अ), योग्य इत्यर्थः || [२-१२] स्थापनस्थापनं यो यस्य स्थापना), यथाऽऽचार्यगुणोपेत आचार्यः स्थाप्यते, द्रव्यस्थानं सर्वद्रव्याणां स्थानमाकाशः, क्षेत्रस्थानं निक्षेपः गाथा ब्रह्मचर्या || क्षेत्रमुखमाकाशमुख्यं तस्य यच्चात्मस्थानं, 'अद्धा' इति कालस्याख्या तस्य स्थानं समयक्षेत्र अर्द्धतृतीयद्वीपसमुद्ररूपं, ऊर्ध्वंस्थान ||५१० साधो कायोत्सर्गस्थानं, 'उपरतिस्थान' उपरमणमुपरतिः, प्राणातिपातादीनां विरतिरित्यर्थः, वसतिस्थानं साधोः स्थानं, स्त्री पशुपण्डकविवर्जिता वसतिः, संयमस्थानं संयमाध्यवसायविशेषाः, प्रग्रहस्थानं धनुषः खड्गस्य वा ग्रहणस्थानं, समपदं वैशाख५२६|| * मित्यादि, अचल स्थानं यस्मिन् स्थाने स्थितस्य चलनं न भवति, यथा सिद्धस्य, गणनास्थानं अक्षं एक दश शतं सहस्रमित्यादि, की संधनास्थानं अयं मूलेन सह संबध्यते वस्तुनि, न अग्रं, अग्रेण सह, मूलं वा मूलेन सह संबध्यते, भावस्थानं, सर्वेषां भावाना | मौदयिकादीनां जीवे स्थान, आश्रय इत्यर्थः ।। उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापकस्य विषयः, स च अवसरप्राप्तोदीप पि न निक्षिप्यते, कुतः ?, सूत्रामावाद, असति च सूत्रे कस्य आलापकाः', सूत्रं च सूत्रानुगमे भविष्यति, सोऽनुगमो द्विविध:अनुक्रम | सूत्रानुगमो नियुक्त्यनुगमश्च, निर्युत्पनुगमविविधः-निक्षेपनियुक्ति: उपोद्घातनियुक्तिः सूत्रस्पर्शिकनियुक्तिश्च, निक्षेपनियुक्तिः र अनुगतैव, उपोद्घातनियुक्तिः इमाहिं दोहिं मूलदारगाहाहिं अणुगंतव्या, तंजहा-"उद्देसे०"|गाहा।।" किं कविविहं०"। गाहा, एवं [५११ | सूत्रानुगमो सत्रालापकनिष्पनो निक्खचो सूत्रस्पर्शिकनियुक्तिनेयाश्च युगपद्गच्छन्ति, तथा चोक्तं-'एत्थ य सुत्ताणुगमो सुत्तालाव५३८] | यकयो य निक्खेवो । सुत्तप्फासियनिज्जुची नया य पतिसुत्तमायोज्जा ॥१॥ सूत्राणुगमे सूत्रमुच्चारणीयं, तच्चेद-- "सुअं मे आउसं! तेण भगवया एवमक्खायं० (सूत्रं२-४४३) ॥ श्रुतं मया हे आयुष्मन्! तेन भगवता एवमाख्यातं, हे आयुष्मन्! २४०॥ ॥२४ ॥ FACAAAACARE । [253]

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302