________________
स्थान
आगम
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) (४३) | अध्ययनं [१६], मूलं [२-१२/५११-५३८] | गाथा ||५१०-५२६/५११-५३८||
नियुक्ति : [३७९...३८५/३७९-३८५], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत सूत्रांक
श्रीउचराना (स्थान)शब्दस्य पञ्चदशप्रकारो निक्षेप नामं ठवणा०॥३८५-४२२॥इत्यादि,नामस्थापना यो यस्य नाम्नः अ), योग्य इत्यर्थः || [२-१२] स्थापनस्थापनं यो यस्य स्थापना), यथाऽऽचार्यगुणोपेत आचार्यः स्थाप्यते, द्रव्यस्थानं सर्वद्रव्याणां स्थानमाकाशः, क्षेत्रस्थानं
निक्षेपः गाथा ब्रह्मचर्या
|| क्षेत्रमुखमाकाशमुख्यं तस्य यच्चात्मस्थानं, 'अद्धा' इति कालस्याख्या तस्य स्थानं समयक्षेत्र अर्द्धतृतीयद्वीपसमुद्ररूपं, ऊर्ध्वंस्थान ||५१०
साधो कायोत्सर्गस्थानं, 'उपरतिस्थान' उपरमणमुपरतिः, प्राणातिपातादीनां विरतिरित्यर्थः, वसतिस्थानं साधोः स्थानं, स्त्री
पशुपण्डकविवर्जिता वसतिः, संयमस्थानं संयमाध्यवसायविशेषाः, प्रग्रहस्थानं धनुषः खड्गस्य वा ग्रहणस्थानं, समपदं वैशाख५२६||
* मित्यादि, अचल स्थानं यस्मिन् स्थाने स्थितस्य चलनं न भवति, यथा सिद्धस्य, गणनास्थानं अक्षं एक दश शतं सहस्रमित्यादि, की संधनास्थानं अयं मूलेन सह संबध्यते वस्तुनि, न अग्रं, अग्रेण सह, मूलं वा मूलेन सह संबध्यते, भावस्थानं, सर्वेषां भावाना
| मौदयिकादीनां जीवे स्थान, आश्रय इत्यर्थः ।। उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापकस्य विषयः, स च अवसरप्राप्तोदीप
पि न निक्षिप्यते, कुतः ?, सूत्रामावाद, असति च सूत्रे कस्य आलापकाः', सूत्रं च सूत्रानुगमे भविष्यति, सोऽनुगमो द्विविध:अनुक्रम
| सूत्रानुगमो नियुक्त्यनुगमश्च, निर्युत्पनुगमविविधः-निक्षेपनियुक्ति: उपोद्घातनियुक्तिः सूत्रस्पर्शिकनियुक्तिश्च, निक्षेपनियुक्तिः
र अनुगतैव, उपोद्घातनियुक्तिः इमाहिं दोहिं मूलदारगाहाहिं अणुगंतव्या, तंजहा-"उद्देसे०"|गाहा।।" किं कविविहं०"। गाहा, एवं [५११
| सूत्रानुगमो सत्रालापकनिष्पनो निक्खचो सूत्रस्पर्शिकनियुक्तिनेयाश्च युगपद्गच्छन्ति, तथा चोक्तं-'एत्थ य सुत्ताणुगमो सुत्तालाव५३८]
| यकयो य निक्खेवो । सुत्तप्फासियनिज्जुची नया य पतिसुत्तमायोज्जा ॥१॥ सूत्राणुगमे सूत्रमुच्चारणीयं, तच्चेद-- "सुअं मे आउसं! तेण भगवया एवमक्खायं० (सूत्रं२-४४३) ॥ श्रुतं मया हे आयुष्मन्! तेन भगवता एवमाख्यातं, हे आयुष्मन्!
२४०॥
॥२४
॥
FACAAAACARE
।
[253]