Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||४४१
४९३||
दीप अनुक्रम [४४२
४९४]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१४],
मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४]],
निर्युक्तिः [३६०...३७३/३६०-३७३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा
चण
१४
इपुकारीये
॥२२४॥
लक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् || २ ||" 'भुत्ता दिया णिति तमं तमेणं ति अजिइंदिया हि भोजिता (नमो) णरगो ततोचि जं तमतमो तंमि णिति, 'जाता य पुत्ता न भवति ताणं' जहा- सद्धिं पुत्तसहस्साई, सगरो किर मेदि । पमोत्तृण सो समणो पव्वतितो, इह खलु पुत्ता ण ताणाए, को नाम ते अणुमन्निज्ज वाक्यं, एतदुक्तं त्वया अधीता (त्य) वेदा, जे यि कामगुणा त एवंविधा 'खणामित्तसुखा० ' ॥४५३-४०१ । वृत्तं, खणमिति कालः सो य सत्त उस्सासणीस्सासा एस थोवो एस एव खणो। भन्नवि, तावत्कालं सौख्यं विषयेषु, बहुकालदुक्खा, कामभोगासक्ता हि नरकेषूपपन्ना अनेकानि पल्योपमानि सागरोपमाणि दुक्खमणुभवतित्ति बहुकाल दुक्खा, पगामदुक्खा पज्जत्तियदुक्खा, अणिकामसोक्खा ण णिकामं, अपर्याप्तसौख्या इत्यर्थः, संसारसोक्तस्स विपक्खभूता, प्रत्यनीकभूता इत्यर्थः, खाणी अणत्थाण उ कामभोगा, खनिः- आकरो य एकार्थं 'परि० ॥४५४-४०१॥ वृत्तं परिव्वयंतित्ति याति यौवनं 'अणियत्तकामों' अणियत्तइच्छो 'अहो य रातो परितप्यमाणो परि-समंतात्, सर्वतस्तापः परितापः, त्रिभिर्वा योगेः तापः परितापः, असंपत्तीए सद्दादीणं, अण्णप्पमत्तो आहारार्थं सु-भृशं मत्तो-मुच्छितो गिद्धे-गहिते अज्झोवने, अथवा सरीरापत्यदारादिषु प्रसभं मुच्छितो, घणं-हिरण्णादि तं एसमाणे उवज्जिणमाणे उवज्जिए वा अपरिभुजिउं चैव प्राप्नोति मृत्युं पुरिसा जरं च प्राप्नोति, पश्चात्र शक्नोति तदुपभोक्तुं व्यर्थकमेवोपार्जनं भवति, अथवा एवं परितप्पति- 'इमं च मे अस्थि० ॥ ४५५-४०१॥ वृत्तं इमं च मे अस्थि सरीरे महिलाए, गृहोपभुज्जं वा, इमं च णत्थि, तो तं उबज्जिणामि, इमं कतं इमं करोमि, अथवा अच्छउ वा तं इमं अद्धकथं, इमं ताव करेमि, तंमि दरनिविते तं चैव तं एवमेवमत्यर्थं लालप्यमाणं हरतीति हरः, मृत्युरित्यर्थः, किं बाहिरा मृत्युना', नित्युच्यते, हरतीति हराः व्याधयः मुहुत्त दिवस संयच्छरा वा आयुं
[237]
कुमारोक्तिः
॥२२४॥
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302