Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||४४१
४९३||
दीप अनुक्रम
[ ४४२
४९४]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४]],
निर्युक्ति: [३६०...३७३/३६०-३७३],
अध्ययनं [१४], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० २) ॥४४१-३९७॥ सिलोगो, 'पुरे भवंमी त्ति अणंतरे भवे 'केयी' त्ति तेसिं छण्हं जणाणं, पूर्यत इति पुरं, पुराणं-चिरंतणं, उसुआर नाम, चूण उसुकारपुरमित्यर्थः, 'खातं' प्रथितं समृद्धं बहिरन्तश्च सारेण सुरलोगसरिसं मुइन्न (त) त्तणेण, काणणुज्जाणवाविपुक्खरणीहिं देवलोगरम्मं, 'सकम्म सेसेण० ॥४४२-३९७॥ वृत्तं, 'सकम्मसेसेण 'ति देवलोगाओ अबसिएण 'पुराकरण' त्ति पुब्वं कवेणं संज४. मेणं, कुलेसु सुदत्ते-उग्गे पसूया । उदत्ताई जाई जाईए कुलेण घणेण य, उक्तं च- "जाई इमाई कुलाई भवन्ति अड्ढाई दित्ताई०," ॥२२२॥ ॐ संसार एवं भयं संसारभयं तस्स णिब्विण्णो, जहाय भोगे मातापित्रादयथ 'जिणिदमग्यो णाम गाणदंसणचारिताणि, सरणं
१४
इषुकारीये
पवन्ना, अज्जु च्चु ) ए गता इत्यर्थः, 'पुमत्तमागम्म कुमार वो धी० ॥४४३-३९७॥ वृत्तं, तत्थ पूर्वभवे वयंसया' पुमत्तमागम्मति माणुस्सं, देवलोगं, देवलोगा पुण माणुस्संति, तंमि माणुसे खेचे दोषि कुमारा तेर्सि पिता पुरोहितो, तस्स पतीवि जसा णामतो, विच्छिण कित्ती विशालकीर्त्ति, राया उसुयारो, ता देवी कमलावइति । 'जाईजरामच्चु ० ॥ ४४४ - २९८॥ वृत्तं जायत इति जातिः, जीर्यत इति जरा, जाती च जरा च जातिजरा, मृत्योर्भयं २, अतस्तथा जातिजरया मृत्युभयेन च अभिभूतों लोको, बहिं विहारो मोक्खो तस्स हेऊ णाणादीइ तम्मि अभिनिवेसितं दितं, संसारचक्कं छब्विहं, तंजहा- जाती जरा सुहं दुक्खं जीवितं मरणं, तस्य विमोक्षार्थं, विपक्षभूतं दृष्ट्वा कामतो ते सुविरत्ता, के ते १, उच्यते- 'पियपुत्तगा० ॥ ४४५-३९८।। वृत्तं पुरस्य हितः तथा 'सुचि
'ति, णणिदाणोवहतं, सेसं कण्ठयं । 'ते कामभोगेसु ० ॥४४६ ३९८ ॥ वृत्तं, कामा दुविहा- सदा रूवा य, भोगा तिविधा-गंधा रसा फासा, 'ते' इति ते दारया असज्जमाणा, मणुस्सता तात्र खेलासवादी, दिव्वावि विधुला चयणधम्मा य, कथं ण सज्जति ?, जेण मोक्खाभिकखी, अत्यर्थं तीव्रा श्रद्धा, तातं उवागम्म इमं उदाहु- 'असासयं ० ' ॥४४७-३९८ ॥ वृत्तं, शश्वद्भवतीति शाश्वतं
[235]
पुत्रयोराग्योक्तिः
॥२२२॥
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302