________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||४४१
४९३||
दीप अनुक्रम
[ ४४२
४९४]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४]],
निर्युक्ति: [३६०...३७३/३६०-३७३],
अध्ययनं [१४], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० २) ॥४४१-३९७॥ सिलोगो, 'पुरे भवंमी त्ति अणंतरे भवे 'केयी' त्ति तेसिं छण्हं जणाणं, पूर्यत इति पुरं, पुराणं-चिरंतणं, उसुआर नाम, चूण उसुकारपुरमित्यर्थः, 'खातं' प्रथितं समृद्धं बहिरन्तश्च सारेण सुरलोगसरिसं मुइन्न (त) त्तणेण, काणणुज्जाणवाविपुक्खरणीहिं देवलोगरम्मं, 'सकम्म सेसेण० ॥४४२-३९७॥ वृत्तं, 'सकम्मसेसेण 'ति देवलोगाओ अबसिएण 'पुराकरण' त्ति पुब्वं कवेणं संज४. मेणं, कुलेसु सुदत्ते-उग्गे पसूया । उदत्ताई जाई जाईए कुलेण घणेण य, उक्तं च- "जाई इमाई कुलाई भवन्ति अड्ढाई दित्ताई०," ॥२२२॥ ॐ संसार एवं भयं संसारभयं तस्स णिब्विण्णो, जहाय भोगे मातापित्रादयथ 'जिणिदमग्यो णाम गाणदंसणचारिताणि, सरणं
१४
इषुकारीये
पवन्ना, अज्जु च्चु ) ए गता इत्यर्थः, 'पुमत्तमागम्म कुमार वो धी० ॥४४३-३९७॥ वृत्तं, तत्थ पूर्वभवे वयंसया' पुमत्तमागम्मति माणुस्सं, देवलोगं, देवलोगा पुण माणुस्संति, तंमि माणुसे खेचे दोषि कुमारा तेर्सि पिता पुरोहितो, तस्स पतीवि जसा णामतो, विच्छिण कित्ती विशालकीर्त्ति, राया उसुयारो, ता देवी कमलावइति । 'जाईजरामच्चु ० ॥ ४४४ - २९८॥ वृत्तं जायत इति जातिः, जीर्यत इति जरा, जाती च जरा च जातिजरा, मृत्योर्भयं २, अतस्तथा जातिजरया मृत्युभयेन च अभिभूतों लोको, बहिं विहारो मोक्खो तस्स हेऊ णाणादीइ तम्मि अभिनिवेसितं दितं, संसारचक्कं छब्विहं, तंजहा- जाती जरा सुहं दुक्खं जीवितं मरणं, तस्य विमोक्षार्थं, विपक्षभूतं दृष्ट्वा कामतो ते सुविरत्ता, के ते १, उच्यते- 'पियपुत्तगा० ॥ ४४५-३९८।। वृत्तं पुरस्य हितः तथा 'सुचि
'ति, णणिदाणोवहतं, सेसं कण्ठयं । 'ते कामभोगेसु ० ॥४४६ ३९८ ॥ वृत्तं, कामा दुविहा- सदा रूवा य, भोगा तिविधा-गंधा रसा फासा, 'ते' इति ते दारया असज्जमाणा, मणुस्सता तात्र खेलासवादी, दिव्वावि विधुला चयणधम्मा य, कथं ण सज्जति ?, जेण मोक्खाभिकखी, अत्यर्थं तीव्रा श्रद्धा, तातं उवागम्म इमं उदाहु- 'असासयं ० ' ॥४४७-३९८ ॥ वृत्तं, शश्वद्भवतीति शाश्वतं
[235]
पुत्रयोराग्योक्तिः
॥२२२॥