________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
श्रीउत्तरा
पुत्रयुगलं
चूणों
१४
सूत्रांक [१] गाथा ॥४४१४९३||
इषुकारीये।
॥२२॥
| महादेवी कमलाबई नाम संयुत्ता, ततिओ तस्स चेव राइणो भिगुणाम पुरोहितो संवुत्तो, चउत्थो तस्स चेव पुरोहियस्स भारिया || संवुत्ता वासिट्ठी गोतेण जसा नाम । सो य भिगु अणबच्चो गाढं तप्पए अवच्चनिमित्तं, उबयाणए देवयाणि पुच्छइ नेमित्तिए । ते दोऽवि पुन्च भवगोवा देवभवे घट्टमाणा ओहिणा जाणिउं जहा अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो, ती | समणरूवं काऊण उवनया भिगुसमी, भिगुणा सभारिएण बंदिया, सुहासणत्था य धम्म कहेंति, तेहिं दोहिवि साचगवयाणि | गहियाणि, पुरोहिएण भण्णति-भगवं! अम्ह अवच्चं होज्जति ?, साहहि भण्णति-भविस्संति वो दुवे दारगा, ते य डहरगा। चेव पब्बइस्संति, तेसि तुम्भेहि बाधाओ ण कायथ्यो पन्चयंताणं, ते सुबह जणं संबोहिस्सतित्ति भणिऊण पडिगया देवा, जातिचिरेण चइऊण य तस्स पुरोहियस्स भारियाए बासिट्ठीए दुये उदरे पच्चायाया, ततो पुरोहितो सभारितो नगराओ विणिग्गतो, पच्चंतगामे ठितो, तत्थेव सा माहिणी पसूया, दारगा जाया, तओ मा पब्वइस्संतित्तिकाउं मायावित्तेण चुम्गाहिज्जति-जहा एए| उपचाइयगा दिव्यरूबाई घेत्तुं मारंति,पच्छा तेसि मंसं खायंतित मा तुब्भे कयाई एएसि अल्लियस्सह । अन्नया ते तमि गामे रमता बाहिं। निग्गया इओ य-अद्धाणपडिवण्णा साहू आगच्छन्ति,तयो ते दारगा साहू दतॄण भयभीता पलायंता एगमि बडपायचे आरूढा, साहुणो समावत्तीए गहियभत्तपाणा तमि बडपायवहिहे ठिया, मुहत्तं च वीसमिऊणं भुजिउं पयत्ता, ते बडारूढापासंति साभावियं भत्तपाण,नस्थि मिसतितओं चितिउं पयत्ता-कत्थ अम्हेहिं एयारिसाणि रूवाणि दिपव्याणिति,जाई संभरिया,संबद्धा,साहूणो बंदिउगया अम्मापिउसका मीवं,मायापितरं संबोहिऊण सह मायापितेण पव्यइया,देवी संबुद्धा,देवीए राया संबोहिओ,ताणिवि पच्वइयाणि,एवं ताणि छावि केवलणाणं| पाविऊण णिब्याणमुवगयाणित्ति ।। णामणि'फण्णो णिक्खेवो गतो, सुत्ताणुगमे मुत्तमुरुधारेयव्वं, तं च इमं सुच-'देवा भवित्ताण'
दीप अनुक्रम [४४२४९४]
[234]