________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
॥४०५
४४०||
दीप अनुक्रम
[ ४०६
१]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१३],
मूलं [१...] / गाथा ||४०५-४४०/४०६-४४१]], निर्युक्ति: [३२८...३५९/३३०-३५९], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
'पंचालरायाऽविय बंभदत्तो० ॥४३९-३९३ ।। वृत्तं, अणुत्तरे सो नरए पविट्ठो, अप्यतिद्वाणे इत्यर्थः । 'चित्तोऽवि कामेहिं विरतकामो० ॥ ४४० - ३९४॥ वृत्तं उदत्तं नाम प्रधानं, तस्य चारित्रं तपो यः स उदत्तचारिततपः, महांत एसतीति महेसी, ता अणुत्तरं, इषुकारीये ४ ज्झणं समत्तं ॥ | संजमं पालयित्वा वीतरागसंजममित्यर्थः, अणुत्तरं सिद्धिगई गओत्ति बेमि । नयाः पूर्ववत् ॥ चित्तसंभ्रुहज्जं तेरसमं अ
१४
॥२२०॥
श्री उत्तरा० चूर्णो
सम्बन्धो- णिदाणदोसो तेरसमे, चोइसमे पुण अणियाणगुणा, एतेणाभिसंबंधेणायातस्स चोहसमज्झयणस्स चत्तारि अणुओगद्दारा उबक्कमादी, ते परूवेऊण णामणिष्फण्णे णिक्खेवे उसुयारिज्जंति, तत्थ गाहा- 'उसुआरे निक्वेवो० ॥३५९ ३९६।। गाथा, उसुयारो चउन्विहो - णामादि, णामउसुयारो जहा उसुयारपज्जातो, जस्स वा उसुयारेचि नाम, ठवणा अक्खणिक्खेवो, दब्बतो उसुयारो दुविधो-आगमओ णोआगमओ य, आगमओ जाणए अणुवडतो, गोआगमतो 'जाणग०' । ३६०-३९६॥ गाथा, जाणगसरीरभविय सरीरवतिरित्तो तिविधो एगभवियादि, भावओ उसुआरे इमा गाथा- 'उसुआरनाम गोए (तं ) ० ।। ३६१-३९६ ॥ गाथा, कण्ठया, उसुयारस्स इमा उप्पत्ती - जे ते दोन गोवदारया साहुअणुकंपयाए लद्धसंमचा कालं काऊन देवलोगे चउपलिओ मडिआ देवा उबवत्रा, ते तओ देवलोगाओ चहउं खिइपइडियनगरे उववन्ना, दोऽवि भायरो जाया, तत्थ तेसिं अनेवि चचारि इन्भदारगा वयंसया (जाया), तत्थवि भोगे भुंजिडं तहारूवाणं घेराणं अंतिते धम्मं सोऊण पव्वइया, सुचिरकालं संयमं अणुपालेऊण भत्तं पच्चक्लाइउं कालं काऊण सोहम्मे कप्पे पउमगुम्मे विमाणे छावि जणा चउपलिओवमठितिया देवा उववण्णा, | तत्थ जे ते गोववज्जा चत्तारिवि देवा ते चइऊण कुरुजणवए उसुयारपुरे नयरे एगो उसुधारो नाम राया जातो, बीओ तस्सेव
अध्ययनं -१३- परिसमाप्तं
अत्र अध्ययन - १४- “इषुकारिय” आरभ्यते
[233]
इपुकारनिक्षेपः
॥२२० ॥