________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१३], मूलं [१...] / गाथा ||४०५-४४०/४०६-४४१||, नियुक्ति : [३२८...३५९/३३०-३५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१] गाथा ||४०५४४०||
श्रीउत्तरा
चूणों १३ चित्रसंभूतीयं
॥२१९॥
अवणिज्जइ 'उवाणिज्जह जीवियमप्पमायं ॥ ४३१-३९० ॥ वृत्तं, तस्मै उपनीयते मृत्यवे परलोकभयेनेत्येवोववणं, जरा वण्णो-1 राजेअवदातादि, सर्वार्थिकोऽन्यथा भवति, पंचालराया ! वयणं सुणाहि, मा कासि कम्माई (णि) महालयाई (णि) अनन्ता- उपदेशः नीत्यर्थः, दुम्मोचकत्वाच्च चिरस्थितीयानि । 'अहंपि जाणामि जहेह साह ४३२-३०९॥ वृत्त, कण्ठथे, जो एत्थ सारो भोगेसु य सारो कदलीगर्भजलबुबुदसनिभैः। किन्तु 'भोगा इमे संगकरा भवंति संग कुर्वन्तीति संगकरा, जे पुव्वं ता अम्हा| रिसेहिं अज्जो असिद्विधा (या) नाम अविनीततृष्णा, आर्य इति साधोरामन्त्रणं, स्यात् कथं दुस्त्यजान्', पूर्वनिदानदोषात्, 'हत्धिणपुरंमि चित्ता॥४३३-३९१।। श्लोकद्वयं कण्ठयं, कामभोग सत्तत्वात इच्छन्नपि न शक्नोति कामकादुचर्तु, दृष्टान्त:'नागो जहा पंकजलावसन्नो० ॥४३५-३९१॥ वृत्तं, नास्य किंचिदगम नागः, स्थालायालं स्थली, सेसं कण्ठयं, साधुराह-यदि भोगान् न शक्नोति त्यक्तुं भिक्षुमार्गमनुयातु, तेऽपि च भोगा बह्वन्तराया, तत्र मूलान्तराय एवं मृत्युकालः, स चाय--'अच्चेइकालो ॥४३६-३९१।। वृत्त, अति एति अत्येति-त्वरितं यान्ति, रात्रयो 'न यावि भोगा पुरिसाण निच्चा भूत्वा न भवन्ति रोगादिविघातैश्च, 'उविच्च भोगा पुरिसं जहंति' उपेत्य भुजंत इति भोगाः, पुरुष उक्तार्थः, जहंति-त्यजन्ति भाग्यहीन, दिढतो-दुर्म जहा खीणफलं व पक्खी। 'जईऽसि भोगे चइउं असत्तो ॥४३७-३९२।। वृत्त, अज्जाई णाम आयरियाणि धम्मे हितो।। अणगारधम्मे 'सव्वपयाणुकंपीति छज्जीवणिकायाणुकंपगो, ता होहिसि देवो 'इतो' इति अस्माद् मनुष्यभवादनन्तरं 'विउ- ॥२१९॥
वी' वैक्रियशरीर इत्यर्थः, 'ण तुज्झ भोगे०१४३८-३९३॥ सिलोगो, (वृत्त) पुम्बद्धं कण्ठयं, मया तु मोहं कओ, मोहो णामानर्थक एव, वीचारप्रलापो बिलापो विप्रलापो । 'गच्छामि रायं। आमंतिओऽसि' तमामन्त्र्य यथासुखं प्रविजहार इति ।
छACAMA5
दीप अनुक्रम [४०६४४१]
ॐARI
[232]