________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
||४०५
४४०||
दीप
अनुक्रम
[ ४०६
४४१]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१३],
मूलं [१...] / गाथा ||४०५-४४०/४०६-४४१]],
निर्युक्ति: [३२८...३५९/३३०-३५९],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः : आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि:
श्रीउत्तरा० चूर्णां १३ चित्रसंभूतीय
॥२१८॥
संसरमाणो दुक्खभाषणं भवति, एगग्गहणे तज्जातीयरगहणं, एवं भोगेसुचि गंधरसफासेस सज्जमाणो परंमि य पदुस्संतो मूढताए कम्ममादियति, ततो जाइजरामरणबहुलं संसारं परियकृति, तेण दुहावहा कामभोगा परिच्चयितव्या सेयत्थिणा || 'नरिंद 1 जाती० ॥४२३-३८८॥ वृत्तं, नरिंद इति तस्सेवामंतणं हे नरिंद !, जाती अधमा णाम सव्वजहण्णा, शुनः पचतीति श्रपाकाः, 'दुहतो 'ति दोऽवि जणा गता आसीत्, पच्छद्धं कण्ठ्यं, 'सोवागनिवेसणाणि'त्ति सोवागघराणि । 'तीसे अईहह उ पाविया९० ।।४२४-३८८|| वृत्तं कण्ठयम् । 'सो दाणि सिं राय ! महाणुभागो० ॥ ४२५ ॥ वृत्तं, 'सो दाणि 'त्ति स भगवान् पुरा सम्भूतः अणगारो आसीत् 'दाणिं सि राय ! महाणुभागो' कण्ठयानि वाक्यानि तत्पुनरपि एताई जहितु भोगाई असासयाई, आदाणमेवं अणुचितयाहि, अथवा आदाणहेउं अभिणिक्खमाहि, आदाणं णाम चारितं, तद्धेतुं अभिणिक्खमाहि । 'इह जीविए राय० ।। ४२६-३८९॥ वृत्तं पुचद्धं कण्ठ्यं, 'से सोअई मच्तुमुहोवणीए' मरणं मृत्युः खन्यते वा तत् खनंति वा तमिति, मृत्योर्मुखमुपनीतः, सेसं कण्ठ्यः ' जहेह सीहो० ॥ ४२७-३८९॥ वृत्तं येन प्रकारेण यथा, 'इहे 'ति इह मनुष्यलोके, म्रियते इति मृगः, हि ( म्रियमाणो न सिंहाय अलं तद्वद्वयमपि न मृत्यवे अलं येऽपि वा मात्राद्या ज्ञातयः तेऽपि भवस्स कालमि तं सहरा भवति, अंशो नाम दुःखभागः वमस्य न हरन्ति, अहवा स्वजीवितांशेन ण तं मरंतं धारयति । 'न तस्स दुक्खं०' ।।४२८-३८९ ।। वृत्तं कण्ठ्यं, स तान् बन्धून् विक्रोशतो हित्वा 'चिच्चा दुपयं च चउप्पयं च०' ॥ ४२९ ॥ वृत्तं कण्ठ्यं, 'तं इक्कगं तुच्छसरीरगं०' ।।४३०-३९०॥ वृत्तं, तुच्छं णाम शून्यमित्यर्थः, केन तुच्छं १, जीवेन, रहितमित्यर्थः चीयत इति चितिका, 'भज्जा य पुत्तावि य नायओ य' कण्ठ्यं, 'दायारमन्नं अणुसंकमंति' ददातीति दाता, य एषां तद्विहीनानां वृत्तिं ददाति, सोगो वा
[231]
रा
उपदेशः
॥२१८॥