________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१३], मूलं [१...] / गाथा ||४०५-४४०/४०६-४४१||, नियुक्ति : [३२८...३५९/३३०-३५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||४०५४४०||
क
श्रीउत्तराणाणिमित्तं जाणि वयणाणि भासति, पणओ दासभावे अप्पाणं ठवेऊण, सोवि विलावतो, ते चैव इत्थी पुरिसो वा अण्णोण्णसमा- गीतादीनां
घृणौँ ५ गमभिलासी कुविदपसादणणिमितं वा जाओ कायमणोवातियाओ किरियाओ पउंजति ताओवि विजातिणिवि(ब)द्धाओ विला१३ चित्र- | गीतंति उच्चति, तं पुण चितह किं बिलावपक्खे न बति', अथवा यथा कारणा कारिज्जमाणो रोगाभिभूता या इष्टवियोगाचतों वा पत्वादि संभृतीय विलपति, तदेवासो छउमेण कारणा कारेज्जमाणो रागवेदणाभिभूतो विषयप्रयोगे वा गायन् विलपत्येव, अथवा कारणे कार्यवदुष॥२१७॥
प्रचारात् कृत्वा सर्व विलवित गीतं, यदेतद्गीयते अस्य हि ध्रुवो नरकादिषु विलापः, इदाणि 'सव्वं गई विडवणा' इति, इत्थी
पुरिसो वा जो जक्खाइट्ठो परावरुद्धो वा मज्जपीतो वा जाओ कायविक्खेचजातीओ दंसेति जाणि वा वयणाणि भासति विडंबणा, 5 जइ एवं तो जोऽवि इत्थी पुरिसो वा पहुणो परिओसणिमित्तं णिउंजितो धणपतिणो वा विदुमजणणिबद्धं विविधमणुसासितो पाणि
पादसिरणयणाधराति संचालेति सावि विडवणा, परमत्थेण आभरणा भारत्ति गहेयब्बाणि, जो सामिणो णियोगेण मउडादीणि
आभरणगाणि मला(स्थय गताणि बहेज्जा, सो अवस्स पीलिज्जति भारेण, जो पुण परविम्हावणणिमित्तं ताणि चेव जोग्गेसु सरीरहत्थेसु संनिवेसिताणि सो रागेऽपि भार बहेज्ज, णो से परिस्समो, भावेमाणो कज्जगरुयताए ण मंणेज्जा व भार, तस्सवि भारी
परमत्थतो, 'सब्वे कामा दुहावह'ति कामा दुविहा-सहा रूवे य, तत्थ सद्दमुच्छितो मिगो सहसुहृमि पुण्णमणो मूढताए बधबंधणविणिवातो-वघवन्धमरणाणि पावेति, तहेव इत्थी पुरिसो वा साणुवाती सदे साधारणा मम बुद्धी, तस्स हेउ सारक्षणपरी परस्स कलुसहियतो पदुस्सति, ततो रागवसपंथपडितो रयमादियति, तनिमित्तं पा संसारे दुक्खभायणं भवति, तहा रचो रूवमुच्छितो साधारणे विसए मम बुद्धी रूबरक्षणपरो परस्स पदस्सति सकिलिट्ठो सुचिन्तो य पावकम्ममज्जिणते, तप्पम भी
3
दीप अनुक्रम [४०६४४१]
%A
॥२१७
-%
[230]