________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
॥४०५
४४०||
दीप अनुक्रम
[ ४०६
४४१]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययन [१३],
मूलं [१...] / गाथा ||४०५-४४०/४०६-४४१]], निर्युक्ति: [३२८...३५९/३३०-३५९], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र-४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
१३ चित्र
संभूतीयं
॥२१६॥
श्री उत्तरा० २ नैति शान्ति तां गीयते वाऽसौ गाथा, अनु पथाद्भावे स्तोके वा, पूर्वजिनैस्तच्छिष्यैव गीतान्यनुगायति गाहाणुगीता, नृत्यत इति चूण नरः समूहः संघातः, समूहग्रहणं न एकशः कथयति विगृह्य, नरसंघ मज्झस्था स्वगुणवाचा अवदातवाचं कथयति, यतश्व यथैव कथयन्ति तथैव चरन्तीत्यतः 'जं भिक्खुणो सीलगुणोववेया' यस्माच्छीलमेव गुणः 'इहे'ति इह प्रवचने, इह आर्यव वे, तेन तत्सकाशे श्रमणोऽहं जातः, क्वचित्तु पठन्ति 'इहज्जवं ते समणोऽम्हि जाओ' यस्माद्भिक्षवः शीलगुणोववेया आर्यत्वावस्थिता इत्यतोऽहं तान् दृष्ट्वा पृष्ट्वा च तत्सकाशाद्धर्मं श्रुत्वा सुमनो जातः, प्रसन्नमना इत्यर्थः, राजोवाच- साधु भगवन् ! यत् प्रवजितः, किन्तु मया दीयमानान् भोगान् भुङ्क्ष्व इमेसु पंचसु पासादयसु लल तावत् ।। तंजहा- 'उच्चोद९० ।।४१८३८६ ॥ वृत्तं, अथवा ममैते पंच प्रासादा तेषु तावद्विद्यन्ते, तंजहा - उच्चोदए महू कक्के मध्ये ब्रह्मा 'प्रवेदिता आवसधा य रम्मा' देवै । वैर्द्धकिपुरःसरैः प्रवेदिता इत्यर्थः, आवसंति तेष्वित्यावसहा ते च नान्यभवनप्रकाराः, सच्चे ते, कामकमा नाम यत्र मम रोचते तत्र भवन्ति, अथ स्थितं तु 'इमं गिहं चित्त गिहोववेदं' इममिति यन्नगरस्य मध्ये, गृह्णातीति गृहं धनं-- हिरण्यादि वित्तं तदेव सर्वलोकोपभोज्यं नवभ्यो महानिधिभ्यो आनीतं, पंचालानाम जनपदः तद्गुणान् विषयान् पञ्चलक्षणान् तैरुपपेतं तस्मिन् गृहे, बत्तीसतिबद्धेहिं नाडगसहस्सेहिं 'णट्टेहि गीतेहि य० ॥ ४१९-१८६ ॥ वृत्तं णारीहि य आभरणविभूसियाहिं परिवारयंतो से स कण्ठचं, 'तं पुम्वनेहेण कयाणुरागं० ॥४२० ३८७ ॥ वृत्तं कण्ठयं, चित्र उवाच- 'सव्वं विलवितं गीतं० ॥४२१-३८७॥ वृतं, गीयं रुष्णजा [णि ]तियं विलापपायमितिकृत्वा सव्र्व्वं चिलवितं गीतं, अथवा तथा कामि इत्थिया पवसितपतिया पतियो (गुणे) सुमरमाणी तस्स समागमकखिया समरंती य भक्षुणो गुणे वित्थरओ पदोसपच्चुसेसु दुहिया चिलवति भिच्चे वा पशुस्स कुवियस्स पसाद
[229]
भोगप्रार्थना
॥ २१६ ॥