________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||४४१
४९३||
दीप
अनुक्रम
[ ४४२
४९४]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१४],
मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४]],
निर्युक्तिः [३६०...३७३/३६०-३७३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
१४
श्रीउत्तरा न शाश्वतं अशाश्वतं अतो ते दर्द्ध' इमं ' इति मणुस्स भवे, विहरणं विहारः, भोगा इत्यर्थः, जतो भन्नीत' भोग भोगाई मुंजमाणो विहरति ' चूर्णो ७ 'बहुअंतराए' चि ते भोगा अंतरायबहुला, व्याध्यादिभिरुपद्रव विशेषैः 'ण य दीहमायुं' 'तम्हा' तस्मात् 'गिहंसि न रई तू लभामो' 'आमंतयामो' त्ति आपुच्छणा, चरिस्सामो मोणं जताणि उपशमं करिष्यामः, मुणिभावो मौनं, संयममित्यर्थः, 'अह तायओ० ' ॥४४८-३९९ ॥ वृत्तं, अथेत्यानन्तयें, तवस्स वाघायकरं वयासी, सुक्खतो दरिसणओ य, जहा 'इमं वयं वैयविओ वयंति, जहा न होई असुआण लोगो' इममिति प्रत्यक्षीकरणे 'वय' मिति वाग्, 'विद् ज्ञाने' विदंति तमिति वेदः, चिऊ जाणगा, वेदं जाणंतीति वेदविदु, किं वदन्ति-अथ अपुत्रस्य लोक एव नास्ति, तस्मात् 'अहिज्ज वेए० ॥ ४४९ ३९९॥ वृत्तं, अधीत्य वेदान् श्राद्धादिषु च भोजयित्वा विप्रं पुत्रांश्च जनयित्वा ताँथ गृहेषु स्थापयित्वा वीवाहयित्वेत्यर्थः, भोगाँश्च भुक्त्वा स्त्रीभिः सार्द्धं, पच्छा अंतकाले वणप्पावेसं तावसादणिं एतत्प्रवेशस्तं प्रशस्तं प्रशस्यतो वा, नातो विपर्ययेनेति । 'सोअरिंगणा आयगुणिघणेणं० ॥। ४५० ४०१।। वृत्तं, शोक एवाग्निः शोकाग्निः अतस्तेन शोकाग्निना, आत्मगुणा-रागादयः त एव च इंधनं 'मोहानिलापज्जलणाहिएणं' महाणगरदाहातोवि अधिअतरेण संतत्तभावो जस्स सव्वतो तप्यमाणं वहिरन्तश्च लोलुप्पमाणं लोलुप्पमानं भरणपोसण कुलसंताणेसु य तुम्भे भविस्सहात्ति, बहुधा-पुनः पुनः बहुं च बहुष्पगारं । 'पुरोहियं तं कमसोऽ
तं० ॥४५१-४०१॥ वृत्तं, अधिज्जवेदा दिएहिं जहक्कमं कामओ गुणेहिं सदादि भोच्चा सुतपदाणं च काउं, कुमारगा तस्स तं वयणं सुणित्ता इदमुक्तवन्तः - 'वेदा अधीता न भवति ताणं' ॥४५२ ४० १॥ वृत्तं कस्माद् १, हिंसकत्वात् उक्तं च-- 'अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिरः । दुश्शीलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥ १ ॥ तथा-- 'शिल्पमध्ययनं नाम, वृत्तं ब्राह्मण
इषुकारीये ॥२२३॥
[236]
पुरोहितोक्तिः
॥२२३॥