Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ॥४४१४९३||
१४
उत्तरा० छिंदत्तु वोलेत्तु(न्ति)एवं सति पुत्ता यकण्ठ्यं । सव्वाई 'पुरोहितं तं ससुयं०॥४७७४०९॥वृत्तं, पुब्बद्धं कण्ठयं,कुडुंबसारो हिरण्णा- राझीकृत चूणी यदि विउलं-बहुगं उत्चम--पहाणं, अन्नभोगेहितो तं राया गेण्हिउमारद्धो, पच्छा तेऽवि अभिक्खं-पुणो पुणो, सम्म उवाय समुवाय,
उपदेशः किमुवाच ?, उच्यते-'वंतासी पुरिसोरागं० ॥४७८-४०९॥ वृत्तं, बतं असिउ शीलं यस्थासौ वन्ताशी, पुरिसो उक्तार्थः, हे* कारीये
राजन् ! ण सोहति पसंसितो, कहं वंतासी भवति,जेण माहणेण परिच्चत्तं धणं,कण्ठया सव्वं जगंजह तुहं(तव).॥४७९-४०९।। २३०॥ सिलोगो, कण्ठ्यः , णवरंणेच ताणाय ते तवत्ति परलोए, उक्तंच-'अत्थेण णंदराया ण ताइओ गोहणेण कुइअन्नो । धन्त्रेण तिलय-12
सेट्टी पुत्तेहिं न ताइओ सगरो ॥१॥' किंच-'मरिहसि रागं ! जया॥४८०-४०९|| सिलोगो, अवस्स यदा तदा दिवा रात्री वा, उक्तंच 'धुवं उई तणं कहूं धुवभिन्नं मट्टियामयं भाणं । जातस्स धुवं मरणं तूरह हितमप्पणो काउं॥ १॥ मनो रमयन्तीति मनोरमा, कामगुणा सहादयो, अत्यर्थ जहाय-पहाय, ण ते अणुगच्छंतित्ति भणितं होति । (ए)को हु धम्मो नरदेव! ताण |
एक्को-रागदोसरहितो, अथवा स एव एक्को धम्मो, नराणं देव नरदेव ! ताणं भवति, नान्यः कश्चित्ताणं भवति स्वजनादि, एवं ४ स्वजनधनादि असरणादि गाउं 'णाहं रमे पस्विणि पंजरे वा०॥४८१-४११।।वृत्तं, पंजरो दुक्खभूतो, एवं संसारो दुक्खभूतो, अहसंताणं छिदिउं चरिसामि मोणं, मुनिमावो मौन, संजममित्यर्थः, किंचणं दवे भावे य, दबकिंचणं हिरण्णादि, भावकिंचणंद
॥२३०॥ कोहादि, 'उज्जुकडा' अमायी, णिरामिसा अहिरण्णसुवणिया, परिग्गहारंभकतेसु दोसेसु णियत्तचात्, 'दव्वग्गिणा जहा रपणे०॥४८२।। सिलोगो, पुन्बद्धं कण्ठ्यं, अन्ने सत्ता पमोयंति परिसं जति वाहादयो, दोसं गच्छति जे तत्थ डझंति, सत्चा रागद्वेषवसगा संतो, दह्यमानेषु, 'एवमेव वयं मूढा॥४८३-४१९ सिलोगो,कण्ठ्या । भोगे भु(भो च्चा०४८४-४११।।
दीप अनुक्रम [४४२४९४]
445454
[243]
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302