________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चूर्णी
सूत्रांक [१] गाथा ||२९०३२६||
Rec4-9-%
श्रीउत्तरा०
चन्बूलकण्टकादि अवसोधेउ जहा गम्मति, एवं भावकण्टका हि तावसयरकपरिव्राजकादि कुश्रुतिस्कन्धक, यथा तान् कुश्रुतिकण्ट-1 संयमशद्धि कान् अवसोहिय उत्तिन्नोसि एवं महालयं अवतीर्णस्त्वं, पथं सम्यग्दर्शनचारित्रमयं 'महालयंति आलीयन्ते तस्मिन्नित्यालय प्रभृति
महामार्ग इत्यर्थः, 'गच्छसि मग्गं विसोहिया' यास्यसि मार्ग--सम्यग्दर्शनज्ञानचारित्रमयं विशोधयितं, अतिचारविरहित द्रुमपत्रके कृत्वेत्यर्थः, समय गोयमा ! 'अपले जह भारवाहए ॥३२२-३४१॥ वृत्तं, यथा अवलो भारवाहकः पर्वतं दुर्ग पन्थानमवगाह
अबलत्वातं सुवर्णभारं भाण्डभार वा प्रोझय स्वगृहं प्राप्तः, तैर्निर्धनत्याद्विभवहीनः पश्चादनुतप्यते, तद्वदेव भवानपि संयमभार ॥१९३॥
मुक्त्वा स पच्छा पच्छाणुतावए, समयं गोतमा !॥'तिण्णो हु सि अण्णवं महं॥३२३-३४१॥ वृचं, तीर्णवान् तीर्णः तीयेत इति
वा, अतरणशीलो वा अण्णवो, किं पुण चिट्ठसि तीरमागओ, द्रव्यार्णवः समुद्रः, भावार्णवस्तु संसार एव, उक्कोसट्टितियाणि दवा कम्माणि, तस्य भवार्णवस्य तीरं प्राप्तः, किमुक्तं भवति ?- उक्कोसद्वितीयाणि सव्वाणि खवइत्ता थोकमावसेस इत्यर्थः, अब
सेसाणं अभितुर पारं गमेत्तए, समयं गोतमा 'अकलेवरसणिमूसिया०॥३२४-३४२।।वृत्तं, कलेवरं नाम सरीरं, न कडेवर २, अयंति तामिति श्रेणि, अशरीरश्रेणिरित्यर्थः, सात संजमट्ठाणाणि सेणी, तं संजमहाणसेणि उस्सविय उपरिमाई २ संजमहाणाणि उवसरतो सिद्धिं गोतम! लोगं गच्छति, खेमं शिवं अणुत्तरं, णत्थि ततो अनुत्तरंति समयं गोतमा! ।। 'बुद्धे परिणिव्युए चरे॥३२५-३४२।। वृत्त, धम्मे बुद्धो, परिणिच्चुतो णाम रागदोसविमुक्के, चरेदिति अनुमतार्थे, कुत्र चरे, मामे णगरे तु, तत्र जाउ ता असति बुद्धचादीन् गुणानीति ग्राम, नात्र करो विद्यत इति नकर, सम्यग् यते, 'संतिमग्गं च चूहए' शमन शान्तिः, शान्त मार्गः२, अधवा शान्तिरेव मार्गः शान्तिमार्गः, बृहयेत बृहये, बुद्धः परानपि बोधयेदित्यर्थः, समयं गोतमा॥ ततः स भगवान् ।
दीप अनुक्रम [२९१३२७]
[206]