________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
पूजाना
सूत्रांक [१] गाथा ||२९०३२६||
निक्षेपाः
श्रीउत्तरा. गौतम एतत् 'बुद्धस्स णिसम्म भासिय० ॥३२६-३४२||वृत्तं, 'बुद्धस्सति भगवतो तीर्थकरस्य, निशम्येति श्रुत्वेत्यर्थः, भासित चूणो दशोभनं कथितं सुकथितं, अर्थपदैरुपशोभित, अस्य फलं-रागं दोसं च छिदिय, माया लोभो य रागो, क्रोध माणो य दोसो, 'सिद्धिं
गतिं गतो सिद्धानां गतिः सिद्धगतिः,सिद्धानां गतिं गतो गौतम इति बेमि । नयाः पूर्ववत्।।वुमपत्तयं सम्मत्तं दसमज्झयणं१०॥
को अणुसासेति !, बहुस्सुतो, ततो तेणं अणुसासितेण बहुस्सुयस्स पूया कायव्वा, अह्वा अप्पमादवितेण बहुस्सुतस्स पूया ॥१९४॥ कायथ्या, एतेण अभिसंबंधेण बहुस्सुतपुज्ज अज्झयणमागतं, तस्स चत्तारि अणुयोगद्दारा उबक्कमादी, नामनिष्फण्णे निक्खेवे 'बहु-15
सूए पुज्ज०॥३१०-३४शाति,तत्थ बहुं पूया य)णिक्खिचियव्यंति(दु)पदं णाम,तत्थ गाहा बहुसुयपूया गाहा ॥३१०॥ तत्थ बहुं चउ
विहं णामादि,दव्बबहुं जाणगसरीरभवियसरीरवतिरित्त पंच अस्थिकाया, एत्थवि जीवा य पोग्गला य बहुगा चेव 'भावबहुगेण जबहगा' गाथा||-३४३।।ताव बहुस्सुओ चोदसपृथ्वी, अणंतगमजुत्तत्ति अणतेहिं गमेहि जुत्ते भावे जाणति, ज्ञेयानां भावाना पज्जवे |
जाणति, किई पुख्वाणं अणंतगमा भवति?, तस्थ णिदरिसणं मणुस्सा दयादि ४, दब्बातो ते चेव मणुस्सदवं जाणति, खेतओ जमि खते, कालतो अणतेहिं भवग्गहणेहिं जुत्तं तं मणुस्सदव्वं जाणति, भावतो कालादिपज्जाया स जाणाति, एवं सव्वं ज्ञेयं | अगंतेहिं गमेहिं पज्जवेहि य संजुत्तं जाणति, गमा दख्वादि पज्जवा बालादि, भावे खओवसमिए मुतणाणं, खइयं केवलणाणं,
बहुगत्तिगतं, इदाणि मुतं-तं चउविहं णामादि, जाणगभवियसरीवतिरित्तं दध्वसुतं पचयपोत्थयलिहितं, अथवा सुत्न पंचविहं ४ापण्णत्तं अंडयादि, भावसुतं दुविह पं०,तंजहा-सम्मसुतं मिच्छसुतं च,तत्थ सम्मसुतं भवसिद्धिया उ जीवा॥३१३-३४४माथा,।
किं कारणं सम्मसुतं भणति, उच्यते, जम्हा कम्मरस सोधिकरं । इदाणि मिच्छ सुतं, 'ता मिच्छविट्ठी जीवा॥३१४ ।। गाथा,
LASTERESASARENASIBNE
BACAREASOO R
दीप अनुक्रम [२९१३२७]
॥१९४॥
अध्ययनं -१०- परिसमाप्तं
अत्र अध्ययन -११- "बहुश्रुतपूजा" आरभ्यते
[207]