________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [११], मूलं [१...] / गाथा ||३२७-३५८/३२८-३५९||, नियुक्ति : [३१०...३१७/३१०-३१७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सुत्रांक [१] गाथा ||३२७३५८||
श्रीउत्तरा० कम्हा मिच्छसुतं भण्णति , उच्यते-जम्हा कम्मस्स बंधणं भणिय, आदाणं नाम बंधणमित्यर्थासुतंति गतं, इदाणि पूया, सा बहुश्रुतचूर्णी चउचिहा-नामादि, दथ्वपूजा दध्वनिमित्तं दन्वभूता वा, तत्थ गाथा-'ईसर सलबर०॥३१५-३४४॥ गाथा, दब्बनिमित्तं ईसरमाईणं
पूजाना ११ विण्हुखंदरुदादीणं च, ण ते हि गुणेहि जुत्ता तेण तेसिं दवपूजा,(भावपूया) अरहतमाईणं जेण तेसि संसाराओ उत्तारेतित्ति भावपूया,एत्थ
निक्षेपाः बहुश्रुतपू०
चोदसपुब्विपूयाए अधिकारो,गतो नामनिप्पण्णो, सुनाणुगमे सुत्तं उच्चारेतब्ब, तं च सुत्तं इम-'संजोगा विप्पमुक्कस्स०॥३२७॥१९॥ ४-३४५||सिलोगो,पुव्वद्धं जहा विणयसुते,आयारं पाउक्करिस्सामि,(पूयत्ति वा विणओत्ति वा)आयारोत्ति वा एगहुँ, 'जे यावि होहर
निबिज्जे०३२८-३४५|| सिलोगो, य इत्यनुद्दिष्टस्य निर्देशः, नास्य विद्या निबिज्जेऽपिशब्दात्सविद्योऽपि अविद्य एव भवति यः | स्तब्धो भवति, उक्तञ्च-"ज्ञानं मदनिर्मथनं मायति यस्तेन दुश्चिकित्स्यः सः। अगदो यस्य विषायति तस्य चिकित्सा कुतोऽन्येनी ॥१॥लब्धो आहारादिषु, तद्विपाकं न जानीते, अणिग्गहे अंकुशभूता विद्या तस्या अभावादनिग्रहः, अभिक्खणं-पुणो पुणो उल्लवतित्ति फुक्कतेण अहिट्ठाणेण सुव्वति अम्हे पडिचोदेति, अविणीतो य भवति, केणी, जेण अवहुस्सुतो, यस्तु सBा विद्यो भवति सो ण थम्भति त दोसं जाणतो, अलुद्धो णिम्गहीतप्पा, बिज्जा ठाणे उल्लवति विनीतो य भवति, बहुश्रुतत्वात् । लतं च तं बहुश्रुतत्वं कथं ण लब्भात !, इमेहिं-'अह पंचहिं ठाणेहिं '३२९-३४५।। सिलोगो, अथेत्यानन्तर्ये, पंचेति संख्या,
ठाणेहिंति प्रकारा, 'जहि ति अणिदिवाण णिद्देसो, मोक्खो, गहणसिक्खावि णस्थि, कतो आसेवणसिक्खा?, कयरे पंचट्ठाणा ?, ||१९५॥ उच्यन्ते-थंभा कोहा पमादा रोगा आलस्सा, तत्थ ते णो कोइ पाढेति, इयरो थद्धत्तेण ण वंदति, कोहा कोहणसीलो, पमादो पंचविधो, तंजहा--मज्जप० विसयप० कसायप० णिहाप० विगहापमादो, अत्याहारेण अपत्थाहारेण वा रोगो भवति, आलसिगो य
INE
नि
दीप अनुक्रम [३२८३५९]
%
%
[208]